Sanskrit tools

Sanskrit declension


Declension of रत्नलिङ्गेश्वर ratnaliṅgeśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नलिङ्गेश्वरः ratnaliṅgeśvaraḥ
रत्नलिङ्गेश्वरौ ratnaliṅgeśvarau
रत्नलिङ्गेश्वराः ratnaliṅgeśvarāḥ
Vocative रत्नलिङ्गेश्वर ratnaliṅgeśvara
रत्नलिङ्गेश्वरौ ratnaliṅgeśvarau
रत्नलिङ्गेश्वराः ratnaliṅgeśvarāḥ
Accusative रत्नलिङ्गेश्वरम् ratnaliṅgeśvaram
रत्नलिङ्गेश्वरौ ratnaliṅgeśvarau
रत्नलिङ्गेश्वरान् ratnaliṅgeśvarān
Instrumental रत्नलिङ्गेश्वरेण ratnaliṅgeśvareṇa
रत्नलिङ्गेश्वराभ्याम् ratnaliṅgeśvarābhyām
रत्नलिङ्गेश्वरैः ratnaliṅgeśvaraiḥ
Dative रत्नलिङ्गेश्वराय ratnaliṅgeśvarāya
रत्नलिङ्गेश्वराभ्याम् ratnaliṅgeśvarābhyām
रत्नलिङ्गेश्वरेभ्यः ratnaliṅgeśvarebhyaḥ
Ablative रत्नलिङ्गेश्वरात् ratnaliṅgeśvarāt
रत्नलिङ्गेश्वराभ्याम् ratnaliṅgeśvarābhyām
रत्नलिङ्गेश्वरेभ्यः ratnaliṅgeśvarebhyaḥ
Genitive रत्नलिङ्गेश्वरस्य ratnaliṅgeśvarasya
रत्नलिङ्गेश्वरयोः ratnaliṅgeśvarayoḥ
रत्नलिङ्गेश्वराणाम् ratnaliṅgeśvarāṇām
Locative रत्नलिङ्गेश्वरे ratnaliṅgeśvare
रत्नलिङ्गेश्वरयोः ratnaliṅgeśvarayoḥ
रत्नलिङ्गेश्वरेषु ratnaliṅgeśvareṣu