| Singular | Dual | Plural |
Nominative |
रत्नलिङ्गेश्वरः
ratnaliṅgeśvaraḥ
|
रत्नलिङ्गेश्वरौ
ratnaliṅgeśvarau
|
रत्नलिङ्गेश्वराः
ratnaliṅgeśvarāḥ
|
Vocative |
रत्नलिङ्गेश्वर
ratnaliṅgeśvara
|
रत्नलिङ्गेश्वरौ
ratnaliṅgeśvarau
|
रत्नलिङ्गेश्वराः
ratnaliṅgeśvarāḥ
|
Accusative |
रत्नलिङ्गेश्वरम्
ratnaliṅgeśvaram
|
रत्नलिङ्गेश्वरौ
ratnaliṅgeśvarau
|
रत्नलिङ्गेश्वरान्
ratnaliṅgeśvarān
|
Instrumental |
रत्नलिङ्गेश्वरेण
ratnaliṅgeśvareṇa
|
रत्नलिङ्गेश्वराभ्याम्
ratnaliṅgeśvarābhyām
|
रत्नलिङ्गेश्वरैः
ratnaliṅgeśvaraiḥ
|
Dative |
रत्नलिङ्गेश्वराय
ratnaliṅgeśvarāya
|
रत्नलिङ्गेश्वराभ्याम्
ratnaliṅgeśvarābhyām
|
रत्नलिङ्गेश्वरेभ्यः
ratnaliṅgeśvarebhyaḥ
|
Ablative |
रत्नलिङ्गेश्वरात्
ratnaliṅgeśvarāt
|
रत्नलिङ्गेश्वराभ्याम्
ratnaliṅgeśvarābhyām
|
रत्नलिङ्गेश्वरेभ्यः
ratnaliṅgeśvarebhyaḥ
|
Genitive |
रत्नलिङ्गेश्वरस्य
ratnaliṅgeśvarasya
|
रत्नलिङ्गेश्वरयोः
ratnaliṅgeśvarayoḥ
|
रत्नलिङ्गेश्वराणाम्
ratnaliṅgeśvarāṇām
|
Locative |
रत्नलिङ्गेश्वरे
ratnaliṅgeśvare
|
रत्नलिङ्गेश्वरयोः
ratnaliṅgeśvarayoḥ
|
रत्नलिङ्गेश्वरेषु
ratnaliṅgeśvareṣu
|