Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नलिङ्गेश्वर ratnaliṅgeśvara, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नलिङ्गेश्वरः ratnaliṅgeśvaraḥ
रत्नलिङ्गेश्वरौ ratnaliṅgeśvarau
रत्नलिङ्गेश्वराः ratnaliṅgeśvarāḥ
Vocativo रत्नलिङ्गेश्वर ratnaliṅgeśvara
रत्नलिङ्गेश्वरौ ratnaliṅgeśvarau
रत्नलिङ्गेश्वराः ratnaliṅgeśvarāḥ
Acusativo रत्नलिङ्गेश्वरम् ratnaliṅgeśvaram
रत्नलिङ्गेश्वरौ ratnaliṅgeśvarau
रत्नलिङ्गेश्वरान् ratnaliṅgeśvarān
Instrumental रत्नलिङ्गेश्वरेण ratnaliṅgeśvareṇa
रत्नलिङ्गेश्वराभ्याम् ratnaliṅgeśvarābhyām
रत्नलिङ्गेश्वरैः ratnaliṅgeśvaraiḥ
Dativo रत्नलिङ्गेश्वराय ratnaliṅgeśvarāya
रत्नलिङ्गेश्वराभ्याम् ratnaliṅgeśvarābhyām
रत्नलिङ्गेश्वरेभ्यः ratnaliṅgeśvarebhyaḥ
Ablativo रत्नलिङ्गेश्वरात् ratnaliṅgeśvarāt
रत्नलिङ्गेश्वराभ्याम् ratnaliṅgeśvarābhyām
रत्नलिङ्गेश्वरेभ्यः ratnaliṅgeśvarebhyaḥ
Genitivo रत्नलिङ्गेश्वरस्य ratnaliṅgeśvarasya
रत्नलिङ्गेश्वरयोः ratnaliṅgeśvarayoḥ
रत्नलिङ्गेश्वराणाम् ratnaliṅgeśvarāṇām
Locativo रत्नलिङ्गेश्वरे ratnaliṅgeśvare
रत्नलिङ्गेश्वरयोः ratnaliṅgeśvarayoḥ
रत्नलिङ्गेश्वरेषु ratnaliṅgeśvareṣu