Sanskrit tools

Sanskrit declension


Declension of रत्नवत् ratnavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative रत्नवत् ratnavat
रत्नवती ratnavatī
रत्नवन्ति ratnavanti
Vocative रत्नवत् ratnavat
रत्नवती ratnavatī
रत्नवन्ति ratnavanti
Accusative रत्नवत् ratnavat
रत्नवती ratnavatī
रत्नवन्ति ratnavanti
Instrumental रत्नवता ratnavatā
रत्नवद्भ्याम् ratnavadbhyām
रत्नवद्भिः ratnavadbhiḥ
Dative रत्नवते ratnavate
रत्नवद्भ्याम् ratnavadbhyām
रत्नवद्भ्यः ratnavadbhyaḥ
Ablative रत्नवतः ratnavataḥ
रत्नवद्भ्याम् ratnavadbhyām
रत्नवद्भ्यः ratnavadbhyaḥ
Genitive रत्नवतः ratnavataḥ
रत्नवतोः ratnavatoḥ
रत्नवताम् ratnavatām
Locative रत्नवति ratnavati
रत्नवतोः ratnavatoḥ
रत्नवत्सु ratnavatsu