Singular | Dual | Plural | |
Nominative |
रत्नवत्
ratnavat |
रत्नवती
ratnavatī |
रत्नवन्ति
ratnavanti |
Vocative |
रत्नवत्
ratnavat |
रत्नवती
ratnavatī |
रत्नवन्ति
ratnavanti |
Accusative |
रत्नवत्
ratnavat |
रत्नवती
ratnavatī |
रत्नवन्ति
ratnavanti |
Instrumental |
रत्नवता
ratnavatā |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भिः
ratnavadbhiḥ |
Dative |
रत्नवते
ratnavate |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भ्यः
ratnavadbhyaḥ |
Ablative |
रत्नवतः
ratnavataḥ |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भ्यः
ratnavadbhyaḥ |
Genitive |
रत्नवतः
ratnavataḥ |
रत्नवतोः
ratnavatoḥ |
रत्नवताम्
ratnavatām |
Locative |
रत्नवति
ratnavati |
रत्नवतोः
ratnavatoḥ |
रत्नवत्सु
ratnavatsu |