Singular | Dual | Plural | |
Nominativo |
रत्नवत्
ratnavat |
रत्नवती
ratnavatī |
रत्नवन्ति
ratnavanti |
Vocativo |
रत्नवत्
ratnavat |
रत्नवती
ratnavatī |
रत्नवन्ति
ratnavanti |
Acusativo |
रत्नवत्
ratnavat |
रत्नवती
ratnavatī |
रत्नवन्ति
ratnavanti |
Instrumental |
रत्नवता
ratnavatā |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भिः
ratnavadbhiḥ |
Dativo |
रत्नवते
ratnavate |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भ्यः
ratnavadbhyaḥ |
Ablativo |
रत्नवतः
ratnavataḥ |
रत्नवद्भ्याम्
ratnavadbhyām |
रत्नवद्भ्यः
ratnavadbhyaḥ |
Genitivo |
रत्नवतः
ratnavataḥ |
रत्नवतोः
ratnavatoḥ |
रत्नवताम्
ratnavatām |
Locativo |
रत्नवति
ratnavati |
रत्नवतोः
ratnavatoḥ |
रत्नवत्सु
ratnavatsu |