| Singular | Dual | Plural |
Nominative |
रत्नवती
ratnavatī
|
रत्नवत्यौ
ratnavatyau
|
रत्नवत्यः
ratnavatyaḥ
|
Vocative |
रत्नवति
ratnavati
|
रत्नवत्यौ
ratnavatyau
|
रत्नवत्यः
ratnavatyaḥ
|
Accusative |
रत्नवतीम्
ratnavatīm
|
रत्नवत्यौ
ratnavatyau
|
रत्नवतीः
ratnavatīḥ
|
Instrumental |
रत्नवत्या
ratnavatyā
|
रत्नवतीभ्याम्
ratnavatībhyām
|
रत्नवतीभिः
ratnavatībhiḥ
|
Dative |
रत्नवत्यै
ratnavatyai
|
रत्नवतीभ्याम्
ratnavatībhyām
|
रत्नवतीभ्यः
ratnavatībhyaḥ
|
Ablative |
रत्नवत्याः
ratnavatyāḥ
|
रत्नवतीभ्याम्
ratnavatībhyām
|
रत्नवतीभ्यः
ratnavatībhyaḥ
|
Genitive |
रत्नवत्याः
ratnavatyāḥ
|
रत्नवत्योः
ratnavatyoḥ
|
रत्नवतीनाम्
ratnavatīnām
|
Locative |
रत्नवत्याम्
ratnavatyām
|
रत्नवत्योः
ratnavatyoḥ
|
रत्नवतीषु
ratnavatīṣu
|