Sanskrit tools

Sanskrit declension


Declension of रत्नवती ratnavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative रत्नवती ratnavatī
रत्नवत्यौ ratnavatyau
रत्नवत्यः ratnavatyaḥ
Vocative रत्नवति ratnavati
रत्नवत्यौ ratnavatyau
रत्नवत्यः ratnavatyaḥ
Accusative रत्नवतीम् ratnavatīm
रत्नवत्यौ ratnavatyau
रत्नवतीः ratnavatīḥ
Instrumental रत्नवत्या ratnavatyā
रत्नवतीभ्याम् ratnavatībhyām
रत्नवतीभिः ratnavatībhiḥ
Dative रत्नवत्यै ratnavatyai
रत्नवतीभ्याम् ratnavatībhyām
रत्नवतीभ्यः ratnavatībhyaḥ
Ablative रत्नवत्याः ratnavatyāḥ
रत्नवतीभ्याम् ratnavatībhyām
रत्नवतीभ्यः ratnavatībhyaḥ
Genitive रत्नवत्याः ratnavatyāḥ
रत्नवत्योः ratnavatyoḥ
रत्नवतीनाम् ratnavatīnām
Locative रत्नवत्याम् ratnavatyām
रत्नवत्योः ratnavatyoḥ
रत्नवतीषु ratnavatīṣu