Sanskrit tools

Sanskrit declension


Declension of रत्नवर्धन ratnavardhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नवर्धनः ratnavardhanaḥ
रत्नवर्धनौ ratnavardhanau
रत्नवर्धनाः ratnavardhanāḥ
Vocative रत्नवर्धन ratnavardhana
रत्नवर्धनौ ratnavardhanau
रत्नवर्धनाः ratnavardhanāḥ
Accusative रत्नवर्धनम् ratnavardhanam
रत्नवर्धनौ ratnavardhanau
रत्नवर्धनान् ratnavardhanān
Instrumental रत्नवर्धनेन ratnavardhanena
रत्नवर्धनाभ्याम् ratnavardhanābhyām
रत्नवर्धनैः ratnavardhanaiḥ
Dative रत्नवर्धनाय ratnavardhanāya
रत्नवर्धनाभ्याम् ratnavardhanābhyām
रत्नवर्धनेभ्यः ratnavardhanebhyaḥ
Ablative रत्नवर्धनात् ratnavardhanāt
रत्नवर्धनाभ्याम् ratnavardhanābhyām
रत्नवर्धनेभ्यः ratnavardhanebhyaḥ
Genitive रत्नवर्धनस्य ratnavardhanasya
रत्नवर्धनयोः ratnavardhanayoḥ
रत्नवर्धनानाम् ratnavardhanānām
Locative रत्नवर्धने ratnavardhane
रत्नवर्धनयोः ratnavardhanayoḥ
रत्नवर्धनेषु ratnavardhaneṣu