| Singular | Dual | Plural |
Nominative |
रत्नवर्धनः
ratnavardhanaḥ
|
रत्नवर्धनौ
ratnavardhanau
|
रत्नवर्धनाः
ratnavardhanāḥ
|
Vocative |
रत्नवर्धन
ratnavardhana
|
रत्नवर्धनौ
ratnavardhanau
|
रत्नवर्धनाः
ratnavardhanāḥ
|
Accusative |
रत्नवर्धनम्
ratnavardhanam
|
रत्नवर्धनौ
ratnavardhanau
|
रत्नवर्धनान्
ratnavardhanān
|
Instrumental |
रत्नवर्धनेन
ratnavardhanena
|
रत्नवर्धनाभ्याम्
ratnavardhanābhyām
|
रत्नवर्धनैः
ratnavardhanaiḥ
|
Dative |
रत्नवर्धनाय
ratnavardhanāya
|
रत्नवर्धनाभ्याम्
ratnavardhanābhyām
|
रत्नवर्धनेभ्यः
ratnavardhanebhyaḥ
|
Ablative |
रत्नवर्धनात्
ratnavardhanāt
|
रत्नवर्धनाभ्याम्
ratnavardhanābhyām
|
रत्नवर्धनेभ्यः
ratnavardhanebhyaḥ
|
Genitive |
रत्नवर्धनस्य
ratnavardhanasya
|
रत्नवर्धनयोः
ratnavardhanayoḥ
|
रत्नवर्धनानाम्
ratnavardhanānām
|
Locative |
रत्नवर्धने
ratnavardhane
|
रत्नवर्धनयोः
ratnavardhanayoḥ
|
रत्नवर्धनेषु
ratnavardhaneṣu
|