Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नवर्धन ratnavardhana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नवर्धनः ratnavardhanaḥ
रत्नवर्धनौ ratnavardhanau
रत्नवर्धनाः ratnavardhanāḥ
Vocativo रत्नवर्धन ratnavardhana
रत्नवर्धनौ ratnavardhanau
रत्नवर्धनाः ratnavardhanāḥ
Acusativo रत्नवर्धनम् ratnavardhanam
रत्नवर्धनौ ratnavardhanau
रत्नवर्धनान् ratnavardhanān
Instrumental रत्नवर्धनेन ratnavardhanena
रत्नवर्धनाभ्याम् ratnavardhanābhyām
रत्नवर्धनैः ratnavardhanaiḥ
Dativo रत्नवर्धनाय ratnavardhanāya
रत्नवर्धनाभ्याम् ratnavardhanābhyām
रत्नवर्धनेभ्यः ratnavardhanebhyaḥ
Ablativo रत्नवर्धनात् ratnavardhanāt
रत्नवर्धनाभ्याम् ratnavardhanābhyām
रत्नवर्धनेभ्यः ratnavardhanebhyaḥ
Genitivo रत्नवर्धनस्य ratnavardhanasya
रत्नवर्धनयोः ratnavardhanayoḥ
रत्नवर्धनानाम् ratnavardhanānām
Locativo रत्नवर्धने ratnavardhane
रत्नवर्धनयोः ratnavardhanayoḥ
रत्नवर्धनेषु ratnavardhaneṣu