| Singular | Dual | Plural |
Nominative |
रत्नवर्मा
ratnavarmā
|
रत्नवर्माणौ
ratnavarmāṇau
|
रत्नवर्माणः
ratnavarmāṇaḥ
|
Vocative |
रत्नवर्मन्
ratnavarman
|
रत्नवर्माणौ
ratnavarmāṇau
|
रत्नवर्माणः
ratnavarmāṇaḥ
|
Accusative |
रत्नवर्माणम्
ratnavarmāṇam
|
रत्नवर्माणौ
ratnavarmāṇau
|
रत्नवर्मणः
ratnavarmaṇaḥ
|
Instrumental |
रत्नवर्मणा
ratnavarmaṇā
|
रत्नवर्मभ्याम्
ratnavarmabhyām
|
रत्नवर्मभिः
ratnavarmabhiḥ
|
Dative |
रत्नवर्मणे
ratnavarmaṇe
|
रत्नवर्मभ्याम्
ratnavarmabhyām
|
रत्नवर्मभ्यः
ratnavarmabhyaḥ
|
Ablative |
रत्नवर्मणः
ratnavarmaṇaḥ
|
रत्नवर्मभ्याम्
ratnavarmabhyām
|
रत्नवर्मभ्यः
ratnavarmabhyaḥ
|
Genitive |
रत्नवर्मणः
ratnavarmaṇaḥ
|
रत्नवर्मणोः
ratnavarmaṇoḥ
|
रत्नवर्मणाम्
ratnavarmaṇām
|
Locative |
रत्नवर्मणि
ratnavarmaṇi
|
रत्नवर्मणोः
ratnavarmaṇoḥ
|
रत्नवर्मसु
ratnavarmasu
|