Sanskrit tools

Sanskrit declension


Declension of रत्नवर्मन् ratnavarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative रत्नवर्मा ratnavarmā
रत्नवर्माणौ ratnavarmāṇau
रत्नवर्माणः ratnavarmāṇaḥ
Vocative रत्नवर्मन् ratnavarman
रत्नवर्माणौ ratnavarmāṇau
रत्नवर्माणः ratnavarmāṇaḥ
Accusative रत्नवर्माणम् ratnavarmāṇam
रत्नवर्माणौ ratnavarmāṇau
रत्नवर्मणः ratnavarmaṇaḥ
Instrumental रत्नवर्मणा ratnavarmaṇā
रत्नवर्मभ्याम् ratnavarmabhyām
रत्नवर्मभिः ratnavarmabhiḥ
Dative रत्नवर्मणे ratnavarmaṇe
रत्नवर्मभ्याम् ratnavarmabhyām
रत्नवर्मभ्यः ratnavarmabhyaḥ
Ablative रत्नवर्मणः ratnavarmaṇaḥ
रत्नवर्मभ्याम् ratnavarmabhyām
रत्नवर्मभ्यः ratnavarmabhyaḥ
Genitive रत्नवर्मणः ratnavarmaṇaḥ
रत्नवर्मणोः ratnavarmaṇoḥ
रत्नवर्मणाम् ratnavarmaṇām
Locative रत्नवर्मणि ratnavarmaṇi
रत्नवर्मणोः ratnavarmaṇoḥ
रत्नवर्मसु ratnavarmasu