Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नवर्मन् ratnavarman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo रत्नवर्मा ratnavarmā
रत्नवर्माणौ ratnavarmāṇau
रत्नवर्माणः ratnavarmāṇaḥ
Vocativo रत्नवर्मन् ratnavarman
रत्नवर्माणौ ratnavarmāṇau
रत्नवर्माणः ratnavarmāṇaḥ
Acusativo रत्नवर्माणम् ratnavarmāṇam
रत्नवर्माणौ ratnavarmāṇau
रत्नवर्मणः ratnavarmaṇaḥ
Instrumental रत्नवर्मणा ratnavarmaṇā
रत्नवर्मभ्याम् ratnavarmabhyām
रत्नवर्मभिः ratnavarmabhiḥ
Dativo रत्नवर्मणे ratnavarmaṇe
रत्नवर्मभ्याम् ratnavarmabhyām
रत्नवर्मभ्यः ratnavarmabhyaḥ
Ablativo रत्नवर्मणः ratnavarmaṇaḥ
रत्नवर्मभ्याम् ratnavarmabhyām
रत्नवर्मभ्यः ratnavarmabhyaḥ
Genitivo रत्नवर्मणः ratnavarmaṇaḥ
रत्नवर्मणोः ratnavarmaṇoḥ
रत्नवर्मणाम् ratnavarmaṇām
Locativo रत्नवर्मणि ratnavarmaṇi
रत्नवर्मणोः ratnavarmaṇoḥ
रत्नवर्मसु ratnavarmasu