Sanskrit tools

Sanskrit declension


Declension of रत्नवर्षुक ratnavarṣuka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नवर्षुकम् ratnavarṣukam
रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकाणि ratnavarṣukāṇi
Vocative रत्नवर्षुक ratnavarṣuka
रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकाणि ratnavarṣukāṇi
Accusative रत्नवर्षुकम् ratnavarṣukam
रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकाणि ratnavarṣukāṇi
Instrumental रत्नवर्षुकेण ratnavarṣukeṇa
रत्नवर्षुकाभ्याम् ratnavarṣukābhyām
रत्नवर्षुकैः ratnavarṣukaiḥ
Dative रत्नवर्षुकाय ratnavarṣukāya
रत्नवर्षुकाभ्याम् ratnavarṣukābhyām
रत्नवर्षुकेभ्यः ratnavarṣukebhyaḥ
Ablative रत्नवर्षुकात् ratnavarṣukāt
रत्नवर्षुकाभ्याम् ratnavarṣukābhyām
रत्नवर्षुकेभ्यः ratnavarṣukebhyaḥ
Genitive रत्नवर्षुकस्य ratnavarṣukasya
रत्नवर्षुकयोः ratnavarṣukayoḥ
रत्नवर्षुकाणाम् ratnavarṣukāṇām
Locative रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकयोः ratnavarṣukayoḥ
रत्नवर्षुकेषु ratnavarṣukeṣu