Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नवर्षुक ratnavarṣuka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नवर्षुकम् ratnavarṣukam
रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकाणि ratnavarṣukāṇi
Vocativo रत्नवर्षुक ratnavarṣuka
रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकाणि ratnavarṣukāṇi
Acusativo रत्नवर्षुकम् ratnavarṣukam
रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकाणि ratnavarṣukāṇi
Instrumental रत्नवर्षुकेण ratnavarṣukeṇa
रत्नवर्षुकाभ्याम् ratnavarṣukābhyām
रत्नवर्षुकैः ratnavarṣukaiḥ
Dativo रत्नवर्षुकाय ratnavarṣukāya
रत्नवर्षुकाभ्याम् ratnavarṣukābhyām
रत्नवर्षुकेभ्यः ratnavarṣukebhyaḥ
Ablativo रत्नवर्षुकात् ratnavarṣukāt
रत्नवर्षुकाभ्याम् ratnavarṣukābhyām
रत्नवर्षुकेभ्यः ratnavarṣukebhyaḥ
Genitivo रत्नवर्षुकस्य ratnavarṣukasya
रत्नवर्षुकयोः ratnavarṣukayoḥ
रत्नवर्षुकाणाम् ratnavarṣukāṇām
Locativo रत्नवर्षुके ratnavarṣuke
रत्नवर्षुकयोः ratnavarṣukayoḥ
रत्नवर्षुकेषु ratnavarṣukeṣu