| Singular | Dual | Plural |
Nominative |
रत्नविशुद्धः
ratnaviśuddhaḥ
|
रत्नविशुद्धौ
ratnaviśuddhau
|
रत्नविशुद्धाः
ratnaviśuddhāḥ
|
Vocative |
रत्नविशुद्ध
ratnaviśuddha
|
रत्नविशुद्धौ
ratnaviśuddhau
|
रत्नविशुद्धाः
ratnaviśuddhāḥ
|
Accusative |
रत्नविशुद्धम्
ratnaviśuddham
|
रत्नविशुद्धौ
ratnaviśuddhau
|
रत्नविशुद्धान्
ratnaviśuddhān
|
Instrumental |
रत्नविशुद्धेन
ratnaviśuddhena
|
रत्नविशुद्धाभ्याम्
ratnaviśuddhābhyām
|
रत्नविशुद्धैः
ratnaviśuddhaiḥ
|
Dative |
रत्नविशुद्धाय
ratnaviśuddhāya
|
रत्नविशुद्धाभ्याम्
ratnaviśuddhābhyām
|
रत्नविशुद्धेभ्यः
ratnaviśuddhebhyaḥ
|
Ablative |
रत्नविशुद्धात्
ratnaviśuddhāt
|
रत्नविशुद्धाभ्याम्
ratnaviśuddhābhyām
|
रत्नविशुद्धेभ्यः
ratnaviśuddhebhyaḥ
|
Genitive |
रत्नविशुद्धस्य
ratnaviśuddhasya
|
रत्नविशुद्धयोः
ratnaviśuddhayoḥ
|
रत्नविशुद्धानाम्
ratnaviśuddhānām
|
Locative |
रत्नविशुद्धे
ratnaviśuddhe
|
रत्नविशुद्धयोः
ratnaviśuddhayoḥ
|
रत्नविशुद्धेषु
ratnaviśuddheṣu
|