Sanskrit tools

Sanskrit declension


Declension of रत्नविशुद्ध ratnaviśuddha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नविशुद्धः ratnaviśuddhaḥ
रत्नविशुद्धौ ratnaviśuddhau
रत्नविशुद्धाः ratnaviśuddhāḥ
Vocative रत्नविशुद्ध ratnaviśuddha
रत्नविशुद्धौ ratnaviśuddhau
रत्नविशुद्धाः ratnaviśuddhāḥ
Accusative रत्नविशुद्धम् ratnaviśuddham
रत्नविशुद्धौ ratnaviśuddhau
रत्नविशुद्धान् ratnaviśuddhān
Instrumental रत्नविशुद्धेन ratnaviśuddhena
रत्नविशुद्धाभ्याम् ratnaviśuddhābhyām
रत्नविशुद्धैः ratnaviśuddhaiḥ
Dative रत्नविशुद्धाय ratnaviśuddhāya
रत्नविशुद्धाभ्याम् ratnaviśuddhābhyām
रत्नविशुद्धेभ्यः ratnaviśuddhebhyaḥ
Ablative रत्नविशुद्धात् ratnaviśuddhāt
रत्नविशुद्धाभ्याम् ratnaviśuddhābhyām
रत्नविशुद्धेभ्यः ratnaviśuddhebhyaḥ
Genitive रत्नविशुद्धस्य ratnaviśuddhasya
रत्नविशुद्धयोः ratnaviśuddhayoḥ
रत्नविशुद्धानाम् ratnaviśuddhānām
Locative रत्नविशुद्धे ratnaviśuddhe
रत्नविशुद्धयोः ratnaviśuddhayoḥ
रत्नविशुद्धेषु ratnaviśuddheṣu