Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नविशुद्ध ratnaviśuddha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नविशुद्धः ratnaviśuddhaḥ
रत्नविशुद्धौ ratnaviśuddhau
रत्नविशुद्धाः ratnaviśuddhāḥ
Vocativo रत्नविशुद्ध ratnaviśuddha
रत्नविशुद्धौ ratnaviśuddhau
रत्नविशुद्धाः ratnaviśuddhāḥ
Acusativo रत्नविशुद्धम् ratnaviśuddham
रत्नविशुद्धौ ratnaviśuddhau
रत्नविशुद्धान् ratnaviśuddhān
Instrumental रत्नविशुद्धेन ratnaviśuddhena
रत्नविशुद्धाभ्याम् ratnaviśuddhābhyām
रत्नविशुद्धैः ratnaviśuddhaiḥ
Dativo रत्नविशुद्धाय ratnaviśuddhāya
रत्नविशुद्धाभ्याम् ratnaviśuddhābhyām
रत्नविशुद्धेभ्यः ratnaviśuddhebhyaḥ
Ablativo रत्नविशुद्धात् ratnaviśuddhāt
रत्नविशुद्धाभ्याम् ratnaviśuddhābhyām
रत्नविशुद्धेभ्यः ratnaviśuddhebhyaḥ
Genitivo रत्नविशुद्धस्य ratnaviśuddhasya
रत्नविशुद्धयोः ratnaviśuddhayoḥ
रत्नविशुद्धानाम् ratnaviśuddhānām
Locativo रत्नविशुद्धे ratnaviśuddhe
रत्नविशुद्धयोः ratnaviśuddhayoḥ
रत्नविशुद्धेषु ratnaviśuddheṣu