| Singular | Dual | Plural |
Nominativo |
रत्नविशुद्धः
ratnaviśuddhaḥ
|
रत्नविशुद्धौ
ratnaviśuddhau
|
रत्नविशुद्धाः
ratnaviśuddhāḥ
|
Vocativo |
रत्नविशुद्ध
ratnaviśuddha
|
रत्नविशुद्धौ
ratnaviśuddhau
|
रत्नविशुद्धाः
ratnaviśuddhāḥ
|
Acusativo |
रत्नविशुद्धम्
ratnaviśuddham
|
रत्नविशुद्धौ
ratnaviśuddhau
|
रत्नविशुद्धान्
ratnaviśuddhān
|
Instrumental |
रत्नविशुद्धेन
ratnaviśuddhena
|
रत्नविशुद्धाभ्याम्
ratnaviśuddhābhyām
|
रत्नविशुद्धैः
ratnaviśuddhaiḥ
|
Dativo |
रत्नविशुद्धाय
ratnaviśuddhāya
|
रत्नविशुद्धाभ्याम्
ratnaviśuddhābhyām
|
रत्नविशुद्धेभ्यः
ratnaviśuddhebhyaḥ
|
Ablativo |
रत्नविशुद्धात्
ratnaviśuddhāt
|
रत्नविशुद्धाभ्याम्
ratnaviśuddhābhyām
|
रत्नविशुद्धेभ्यः
ratnaviśuddhebhyaḥ
|
Genitivo |
रत्नविशुद्धस्य
ratnaviśuddhasya
|
रत्नविशुद्धयोः
ratnaviśuddhayoḥ
|
रत्नविशुद्धानाम्
ratnaviśuddhānām
|
Locativo |
रत्नविशुद्धे
ratnaviśuddhe
|
रत्नविशुद्धयोः
ratnaviśuddhayoḥ
|
रत्नविशुद्धेषु
ratnaviśuddheṣu
|