| Singular | Dual | Plural |
Nominative |
रत्नवृक्षः
ratnavṛkṣaḥ
|
रत्नवृक्षौ
ratnavṛkṣau
|
रत्नवृक्षाः
ratnavṛkṣāḥ
|
Vocative |
रत्नवृक्ष
ratnavṛkṣa
|
रत्नवृक्षौ
ratnavṛkṣau
|
रत्नवृक्षाः
ratnavṛkṣāḥ
|
Accusative |
रत्नवृक्षम्
ratnavṛkṣam
|
रत्नवृक्षौ
ratnavṛkṣau
|
रत्नवृक्षान्
ratnavṛkṣān
|
Instrumental |
रत्नवृक्षेण
ratnavṛkṣeṇa
|
रत्नवृक्षाभ्याम्
ratnavṛkṣābhyām
|
रत्नवृक्षैः
ratnavṛkṣaiḥ
|
Dative |
रत्नवृक्षाय
ratnavṛkṣāya
|
रत्नवृक्षाभ्याम्
ratnavṛkṣābhyām
|
रत्नवृक्षेभ्यः
ratnavṛkṣebhyaḥ
|
Ablative |
रत्नवृक्षात्
ratnavṛkṣāt
|
रत्नवृक्षाभ्याम्
ratnavṛkṣābhyām
|
रत्नवृक्षेभ्यः
ratnavṛkṣebhyaḥ
|
Genitive |
रत्नवृक्षस्य
ratnavṛkṣasya
|
रत्नवृक्षयोः
ratnavṛkṣayoḥ
|
रत्नवृक्षाणाम्
ratnavṛkṣāṇām
|
Locative |
रत्नवृक्षे
ratnavṛkṣe
|
रत्नवृक्षयोः
ratnavṛkṣayoḥ
|
रत्नवृक्षेषु
ratnavṛkṣeṣu
|