Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नवृक्ष ratnavṛkṣa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नवृक्षः ratnavṛkṣaḥ
रत्नवृक्षौ ratnavṛkṣau
रत्नवृक्षाः ratnavṛkṣāḥ
Vocativo रत्नवृक्ष ratnavṛkṣa
रत्नवृक्षौ ratnavṛkṣau
रत्नवृक्षाः ratnavṛkṣāḥ
Acusativo रत्नवृक्षम् ratnavṛkṣam
रत्नवृक्षौ ratnavṛkṣau
रत्नवृक्षान् ratnavṛkṣān
Instrumental रत्नवृक्षेण ratnavṛkṣeṇa
रत्नवृक्षाभ्याम् ratnavṛkṣābhyām
रत्नवृक्षैः ratnavṛkṣaiḥ
Dativo रत्नवृक्षाय ratnavṛkṣāya
रत्नवृक्षाभ्याम् ratnavṛkṣābhyām
रत्नवृक्षेभ्यः ratnavṛkṣebhyaḥ
Ablativo रत्नवृक्षात् ratnavṛkṣāt
रत्नवृक्षाभ्याम् ratnavṛkṣābhyām
रत्नवृक्षेभ्यः ratnavṛkṣebhyaḥ
Genitivo रत्नवृक्षस्य ratnavṛkṣasya
रत्नवृक्षयोः ratnavṛkṣayoḥ
रत्नवृक्षाणाम् ratnavṛkṣāṇām
Locativo रत्नवृक्षे ratnavṛkṣe
रत्नवृक्षयोः ratnavṛkṣayoḥ
रत्नवृक्षेषु ratnavṛkṣeṣu