Sanskrit tools

Sanskrit declension


Declension of रत्नशलाका ratnaśalākā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नशलाका ratnaśalākā
रत्नशलाके ratnaśalāke
रत्नशलाकाः ratnaśalākāḥ
Vocative रत्नशलाके ratnaśalāke
रत्नशलाके ratnaśalāke
रत्नशलाकाः ratnaśalākāḥ
Accusative रत्नशलाकाम् ratnaśalākām
रत्नशलाके ratnaśalāke
रत्नशलाकाः ratnaśalākāḥ
Instrumental रत्नशलाकया ratnaśalākayā
रत्नशलाकाभ्याम् ratnaśalākābhyām
रत्नशलाकाभिः ratnaśalākābhiḥ
Dative रत्नशलाकायै ratnaśalākāyai
रत्नशलाकाभ्याम् ratnaśalākābhyām
रत्नशलाकाभ्यः ratnaśalākābhyaḥ
Ablative रत्नशलाकायाः ratnaśalākāyāḥ
रत्नशलाकाभ्याम् ratnaśalākābhyām
रत्नशलाकाभ्यः ratnaśalākābhyaḥ
Genitive रत्नशलाकायाः ratnaśalākāyāḥ
रत्नशलाकयोः ratnaśalākayoḥ
रत्नशलाकानाम् ratnaśalākānām
Locative रत्नशलाकायाम् ratnaśalākāyām
रत्नशलाकयोः ratnaśalākayoḥ
रत्नशलाकासु ratnaśalākāsu