| Singular | Dual | Plural |
Nominativo |
रत्नशलाका
ratnaśalākā
|
रत्नशलाके
ratnaśalāke
|
रत्नशलाकाः
ratnaśalākāḥ
|
Vocativo |
रत्नशलाके
ratnaśalāke
|
रत्नशलाके
ratnaśalāke
|
रत्नशलाकाः
ratnaśalākāḥ
|
Acusativo |
रत्नशलाकाम्
ratnaśalākām
|
रत्नशलाके
ratnaśalāke
|
रत्नशलाकाः
ratnaśalākāḥ
|
Instrumental |
रत्नशलाकया
ratnaśalākayā
|
रत्नशलाकाभ्याम्
ratnaśalākābhyām
|
रत्नशलाकाभिः
ratnaśalākābhiḥ
|
Dativo |
रत्नशलाकायै
ratnaśalākāyai
|
रत्नशलाकाभ्याम्
ratnaśalākābhyām
|
रत्नशलाकाभ्यः
ratnaśalākābhyaḥ
|
Ablativo |
रत्नशलाकायाः
ratnaśalākāyāḥ
|
रत्नशलाकाभ्याम्
ratnaśalākābhyām
|
रत्नशलाकाभ्यः
ratnaśalākābhyaḥ
|
Genitivo |
रत्नशलाकायाः
ratnaśalākāyāḥ
|
रत्नशलाकयोः
ratnaśalākayoḥ
|
रत्नशलाकानाम्
ratnaśalākānām
|
Locativo |
रत्नशलाकायाम्
ratnaśalākāyām
|
रत्नशलाकयोः
ratnaśalākayoḥ
|
रत्नशलाकासु
ratnaśalākāsu
|