Sanskrit tools

Sanskrit declension


Declension of रत्नशिखण्ड ratnaśikhaṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नशिखण्डः ratnaśikhaṇḍaḥ
रत्नशिखण्डौ ratnaśikhaṇḍau
रत्नशिखण्डाः ratnaśikhaṇḍāḥ
Vocative रत्नशिखण्ड ratnaśikhaṇḍa
रत्नशिखण्डौ ratnaśikhaṇḍau
रत्नशिखण्डाः ratnaśikhaṇḍāḥ
Accusative रत्नशिखण्डम् ratnaśikhaṇḍam
रत्नशिखण्डौ ratnaśikhaṇḍau
रत्नशिखण्डान् ratnaśikhaṇḍān
Instrumental रत्नशिखण्डेन ratnaśikhaṇḍena
रत्नशिखण्डाभ्याम् ratnaśikhaṇḍābhyām
रत्नशिखण्डैः ratnaśikhaṇḍaiḥ
Dative रत्नशिखण्डाय ratnaśikhaṇḍāya
रत्नशिखण्डाभ्याम् ratnaśikhaṇḍābhyām
रत्नशिखण्डेभ्यः ratnaśikhaṇḍebhyaḥ
Ablative रत्नशिखण्डात् ratnaśikhaṇḍāt
रत्नशिखण्डाभ्याम् ratnaśikhaṇḍābhyām
रत्नशिखण्डेभ्यः ratnaśikhaṇḍebhyaḥ
Genitive रत्नशिखण्डस्य ratnaśikhaṇḍasya
रत्नशिखण्डयोः ratnaśikhaṇḍayoḥ
रत्नशिखण्डानाम् ratnaśikhaṇḍānām
Locative रत्नशिखण्डे ratnaśikhaṇḍe
रत्नशिखण्डयोः ratnaśikhaṇḍayoḥ
रत्नशिखण्डेषु ratnaśikhaṇḍeṣu