Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नशिखण्ड ratnaśikhaṇḍa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नशिखण्डः ratnaśikhaṇḍaḥ
रत्नशिखण्डौ ratnaśikhaṇḍau
रत्नशिखण्डाः ratnaśikhaṇḍāḥ
Vocativo रत्नशिखण्ड ratnaśikhaṇḍa
रत्नशिखण्डौ ratnaśikhaṇḍau
रत्नशिखण्डाः ratnaśikhaṇḍāḥ
Acusativo रत्नशिखण्डम् ratnaśikhaṇḍam
रत्नशिखण्डौ ratnaśikhaṇḍau
रत्नशिखण्डान् ratnaśikhaṇḍān
Instrumental रत्नशिखण्डेन ratnaśikhaṇḍena
रत्नशिखण्डाभ्याम् ratnaśikhaṇḍābhyām
रत्नशिखण्डैः ratnaśikhaṇḍaiḥ
Dativo रत्नशिखण्डाय ratnaśikhaṇḍāya
रत्नशिखण्डाभ्याम् ratnaśikhaṇḍābhyām
रत्नशिखण्डेभ्यः ratnaśikhaṇḍebhyaḥ
Ablativo रत्नशिखण्डात् ratnaśikhaṇḍāt
रत्नशिखण्डाभ्याम् ratnaśikhaṇḍābhyām
रत्नशिखण्डेभ्यः ratnaśikhaṇḍebhyaḥ
Genitivo रत्नशिखण्डस्य ratnaśikhaṇḍasya
रत्नशिखण्डयोः ratnaśikhaṇḍayoḥ
रत्नशिखण्डानाम् ratnaśikhaṇḍānām
Locativo रत्नशिखण्डे ratnaśikhaṇḍe
रत्नशिखण्डयोः ratnaśikhaṇḍayoḥ
रत्नशिखण्डेषु ratnaśikhaṇḍeṣu