| Singular | Dual | Plural |
Nominative |
रत्नसंघातमयम्
ratnasaṁghātamayam
|
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमयानि
ratnasaṁghātamayāni
|
Vocative |
रत्नसंघातमय
ratnasaṁghātamaya
|
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमयानि
ratnasaṁghātamayāni
|
Accusative |
रत्नसंघातमयम्
ratnasaṁghātamayam
|
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमयानि
ratnasaṁghātamayāni
|
Instrumental |
रत्नसंघातमयेन
ratnasaṁghātamayena
|
रत्नसंघातमयाभ्याम्
ratnasaṁghātamayābhyām
|
रत्नसंघातमयैः
ratnasaṁghātamayaiḥ
|
Dative |
रत्नसंघातमयाय
ratnasaṁghātamayāya
|
रत्नसंघातमयाभ्याम्
ratnasaṁghātamayābhyām
|
रत्नसंघातमयेभ्यः
ratnasaṁghātamayebhyaḥ
|
Ablative |
रत्नसंघातमयात्
ratnasaṁghātamayāt
|
रत्नसंघातमयाभ्याम्
ratnasaṁghātamayābhyām
|
रत्नसंघातमयेभ्यः
ratnasaṁghātamayebhyaḥ
|
Genitive |
रत्नसंघातमयस्य
ratnasaṁghātamayasya
|
रत्नसंघातमययोः
ratnasaṁghātamayayoḥ
|
रत्नसंघातमयानाम्
ratnasaṁghātamayānām
|
Locative |
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमययोः
ratnasaṁghātamayayoḥ
|
रत्नसंघातमयेषु
ratnasaṁghātamayeṣu
|