| Singular | Dual | Plural |
Nominativo |
रत्नसंघातमयम्
ratnasaṁghātamayam
|
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमयानि
ratnasaṁghātamayāni
|
Vocativo |
रत्नसंघातमय
ratnasaṁghātamaya
|
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमयानि
ratnasaṁghātamayāni
|
Acusativo |
रत्नसंघातमयम्
ratnasaṁghātamayam
|
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमयानि
ratnasaṁghātamayāni
|
Instrumental |
रत्नसंघातमयेन
ratnasaṁghātamayena
|
रत्नसंघातमयाभ्याम्
ratnasaṁghātamayābhyām
|
रत्नसंघातमयैः
ratnasaṁghātamayaiḥ
|
Dativo |
रत्नसंघातमयाय
ratnasaṁghātamayāya
|
रत्नसंघातमयाभ्याम्
ratnasaṁghātamayābhyām
|
रत्नसंघातमयेभ्यः
ratnasaṁghātamayebhyaḥ
|
Ablativo |
रत्नसंघातमयात्
ratnasaṁghātamayāt
|
रत्नसंघातमयाभ्याम्
ratnasaṁghātamayābhyām
|
रत्नसंघातमयेभ्यः
ratnasaṁghātamayebhyaḥ
|
Genitivo |
रत्नसंघातमयस्य
ratnasaṁghātamayasya
|
रत्नसंघातमययोः
ratnasaṁghātamayayoḥ
|
रत्नसंघातमयानाम्
ratnasaṁghātamayānām
|
Locativo |
रत्नसंघातमये
ratnasaṁghātamaye
|
रत्नसंघातमययोः
ratnasaṁghātamayayoḥ
|
रत्नसंघातमयेषु
ratnasaṁghātamayeṣu
|