Sanskrit tools

Sanskrit declension


Declension of रत्नसमुद्गल ratnasamudgala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसमुद्गलः ratnasamudgalaḥ
रत्नसमुद्गलौ ratnasamudgalau
रत्नसमुद्गलाः ratnasamudgalāḥ
Vocative रत्नसमुद्गल ratnasamudgala
रत्नसमुद्गलौ ratnasamudgalau
रत्नसमुद्गलाः ratnasamudgalāḥ
Accusative रत्नसमुद्गलम् ratnasamudgalam
रत्नसमुद्गलौ ratnasamudgalau
रत्नसमुद्गलान् ratnasamudgalān
Instrumental रत्नसमुद्गलेन ratnasamudgalena
रत्नसमुद्गलाभ्याम् ratnasamudgalābhyām
रत्नसमुद्गलैः ratnasamudgalaiḥ
Dative रत्नसमुद्गलाय ratnasamudgalāya
रत्नसमुद्गलाभ्याम् ratnasamudgalābhyām
रत्नसमुद्गलेभ्यः ratnasamudgalebhyaḥ
Ablative रत्नसमुद्गलात् ratnasamudgalāt
रत्नसमुद्गलाभ्याम् ratnasamudgalābhyām
रत्नसमुद्गलेभ्यः ratnasamudgalebhyaḥ
Genitive रत्नसमुद्गलस्य ratnasamudgalasya
रत्नसमुद्गलयोः ratnasamudgalayoḥ
रत्नसमुद्गलानाम् ratnasamudgalānām
Locative रत्नसमुद्गले ratnasamudgale
रत्नसमुद्गलयोः ratnasamudgalayoḥ
रत्नसमुद्गलेषु ratnasamudgaleṣu