Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नसमुद्गल ratnasamudgala, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नसमुद्गलः ratnasamudgalaḥ
रत्नसमुद्गलौ ratnasamudgalau
रत्नसमुद्गलाः ratnasamudgalāḥ
Vocativo रत्नसमुद्गल ratnasamudgala
रत्नसमुद्गलौ ratnasamudgalau
रत्नसमुद्गलाः ratnasamudgalāḥ
Acusativo रत्नसमुद्गलम् ratnasamudgalam
रत्नसमुद्गलौ ratnasamudgalau
रत्नसमुद्गलान् ratnasamudgalān
Instrumental रत्नसमुद्गलेन ratnasamudgalena
रत्नसमुद्गलाभ्याम् ratnasamudgalābhyām
रत्नसमुद्गलैः ratnasamudgalaiḥ
Dativo रत्नसमुद्गलाय ratnasamudgalāya
रत्नसमुद्गलाभ्याम् ratnasamudgalābhyām
रत्नसमुद्गलेभ्यः ratnasamudgalebhyaḥ
Ablativo रत्नसमुद्गलात् ratnasamudgalāt
रत्नसमुद्गलाभ्याम् ratnasamudgalābhyām
रत्नसमुद्गलेभ्यः ratnasamudgalebhyaḥ
Genitivo रत्नसमुद्गलस्य ratnasamudgalasya
रत्नसमुद्गलयोः ratnasamudgalayoḥ
रत्नसमुद्गलानाम् ratnasamudgalānām
Locativo रत्नसमुद्गले ratnasamudgale
रत्नसमुद्गलयोः ratnasamudgalayoḥ
रत्नसमुद्गलेषु ratnasamudgaleṣu