Sanskrit tools

Sanskrit declension


Declension of रत्नसम्भव ratnasambhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसम्भवः ratnasambhavaḥ
रत्नसम्भवौ ratnasambhavau
रत्नसम्भवाः ratnasambhavāḥ
Vocative रत्नसम्भव ratnasambhava
रत्नसम्भवौ ratnasambhavau
रत्नसम्भवाः ratnasambhavāḥ
Accusative रत्नसम्भवम् ratnasambhavam
रत्नसम्भवौ ratnasambhavau
रत्नसम्भवान् ratnasambhavān
Instrumental रत्नसम्भवेन ratnasambhavena
रत्नसम्भवाभ्याम् ratnasambhavābhyām
रत्नसम्भवैः ratnasambhavaiḥ
Dative रत्नसम्भवाय ratnasambhavāya
रत्नसम्भवाभ्याम् ratnasambhavābhyām
रत्नसम्भवेभ्यः ratnasambhavebhyaḥ
Ablative रत्नसम्भवात् ratnasambhavāt
रत्नसम्भवाभ्याम् ratnasambhavābhyām
रत्नसम्भवेभ्यः ratnasambhavebhyaḥ
Genitive रत्नसम्भवस्य ratnasambhavasya
रत्नसम्भवयोः ratnasambhavayoḥ
रत्नसम्भवानाम् ratnasambhavānām
Locative रत्नसम्भवे ratnasambhave
रत्नसम्भवयोः ratnasambhavayoḥ
रत्नसम्भवेषु ratnasambhaveṣu