| Singular | Dual | Plural |
Nominative |
रत्नसम्भवः
ratnasambhavaḥ
|
रत्नसम्भवौ
ratnasambhavau
|
रत्नसम्भवाः
ratnasambhavāḥ
|
Vocative |
रत्नसम्भव
ratnasambhava
|
रत्नसम्भवौ
ratnasambhavau
|
रत्नसम्भवाः
ratnasambhavāḥ
|
Accusative |
रत्नसम्भवम्
ratnasambhavam
|
रत्नसम्भवौ
ratnasambhavau
|
रत्नसम्भवान्
ratnasambhavān
|
Instrumental |
रत्नसम्भवेन
ratnasambhavena
|
रत्नसम्भवाभ्याम्
ratnasambhavābhyām
|
रत्नसम्भवैः
ratnasambhavaiḥ
|
Dative |
रत्नसम्भवाय
ratnasambhavāya
|
रत्नसम्भवाभ्याम्
ratnasambhavābhyām
|
रत्नसम्भवेभ्यः
ratnasambhavebhyaḥ
|
Ablative |
रत्नसम्भवात्
ratnasambhavāt
|
रत्नसम्भवाभ्याम्
ratnasambhavābhyām
|
रत्नसम्भवेभ्यः
ratnasambhavebhyaḥ
|
Genitive |
रत्नसम्भवस्य
ratnasambhavasya
|
रत्नसम्भवयोः
ratnasambhavayoḥ
|
रत्नसम्भवानाम्
ratnasambhavānām
|
Locative |
रत्नसम्भवे
ratnasambhave
|
रत्नसम्भवयोः
ratnasambhavayoḥ
|
रत्नसम्भवेषु
ratnasambhaveṣu
|