Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नसम्भव ratnasambhava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नसम्भवः ratnasambhavaḥ
रत्नसम्भवौ ratnasambhavau
रत्नसम्भवाः ratnasambhavāḥ
Vocativo रत्नसम्भव ratnasambhava
रत्नसम्भवौ ratnasambhavau
रत्नसम्भवाः ratnasambhavāḥ
Acusativo रत्नसम्भवम् ratnasambhavam
रत्नसम्भवौ ratnasambhavau
रत्नसम्भवान् ratnasambhavān
Instrumental रत्नसम्भवेन ratnasambhavena
रत्नसम्भवाभ्याम् ratnasambhavābhyām
रत्नसम्भवैः ratnasambhavaiḥ
Dativo रत्नसम्भवाय ratnasambhavāya
रत्नसम्भवाभ्याम् ratnasambhavābhyām
रत्नसम्भवेभ्यः ratnasambhavebhyaḥ
Ablativo रत्नसम्भवात् ratnasambhavāt
रत्नसम्भवाभ्याम् ratnasambhavābhyām
रत्नसम्भवेभ्यः ratnasambhavebhyaḥ
Genitivo रत्नसम्भवस्य ratnasambhavasya
रत्नसम्भवयोः ratnasambhavayoḥ
रत्नसम्भवानाम् ratnasambhavānām
Locativo रत्नसम्भवे ratnasambhave
रत्नसम्भवयोः ratnasambhavayoḥ
रत्नसम्भवेषु ratnasambhaveṣu