Sanskrit tools

Sanskrit declension


Declension of रत्नसागर ratnasāgara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसागरः ratnasāgaraḥ
रत्नसागरौ ratnasāgarau
रत्नसागराः ratnasāgarāḥ
Vocative रत्नसागर ratnasāgara
रत्नसागरौ ratnasāgarau
रत्नसागराः ratnasāgarāḥ
Accusative रत्नसागरम् ratnasāgaram
रत्नसागरौ ratnasāgarau
रत्नसागरान् ratnasāgarān
Instrumental रत्नसागरेण ratnasāgareṇa
रत्नसागराभ्याम् ratnasāgarābhyām
रत्नसागरैः ratnasāgaraiḥ
Dative रत्नसागराय ratnasāgarāya
रत्नसागराभ्याम् ratnasāgarābhyām
रत्नसागरेभ्यः ratnasāgarebhyaḥ
Ablative रत्नसागरात् ratnasāgarāt
रत्नसागराभ्याम् ratnasāgarābhyām
रत्नसागरेभ्यः ratnasāgarebhyaḥ
Genitive रत्नसागरस्य ratnasāgarasya
रत्नसागरयोः ratnasāgarayoḥ
रत्नसागराणाम् ratnasāgarāṇām
Locative रत्नसागरे ratnasāgare
रत्नसागरयोः ratnasāgarayoḥ
रत्नसागरेषु ratnasāgareṣu