| Singular | Dual | Plural |
Nominative |
रत्नसागरः
ratnasāgaraḥ
|
रत्नसागरौ
ratnasāgarau
|
रत्नसागराः
ratnasāgarāḥ
|
Vocative |
रत्नसागर
ratnasāgara
|
रत्नसागरौ
ratnasāgarau
|
रत्नसागराः
ratnasāgarāḥ
|
Accusative |
रत्नसागरम्
ratnasāgaram
|
रत्नसागरौ
ratnasāgarau
|
रत्नसागरान्
ratnasāgarān
|
Instrumental |
रत्नसागरेण
ratnasāgareṇa
|
रत्नसागराभ्याम्
ratnasāgarābhyām
|
रत्नसागरैः
ratnasāgaraiḥ
|
Dative |
रत्नसागराय
ratnasāgarāya
|
रत्नसागराभ्याम्
ratnasāgarābhyām
|
रत्नसागरेभ्यः
ratnasāgarebhyaḥ
|
Ablative |
रत्नसागरात्
ratnasāgarāt
|
रत्नसागराभ्याम्
ratnasāgarābhyām
|
रत्नसागरेभ्यः
ratnasāgarebhyaḥ
|
Genitive |
रत्नसागरस्य
ratnasāgarasya
|
रत्नसागरयोः
ratnasāgarayoḥ
|
रत्नसागराणाम्
ratnasāgarāṇām
|
Locative |
रत्नसागरे
ratnasāgare
|
रत्नसागरयोः
ratnasāgarayoḥ
|
रत्नसागरेषु
ratnasāgareṣu
|