Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नसागर ratnasāgara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नसागरः ratnasāgaraḥ
रत्नसागरौ ratnasāgarau
रत्नसागराः ratnasāgarāḥ
Vocativo रत्नसागर ratnasāgara
रत्नसागरौ ratnasāgarau
रत्नसागराः ratnasāgarāḥ
Acusativo रत्नसागरम् ratnasāgaram
रत्नसागरौ ratnasāgarau
रत्नसागरान् ratnasāgarān
Instrumental रत्नसागरेण ratnasāgareṇa
रत्नसागराभ्याम् ratnasāgarābhyām
रत्नसागरैः ratnasāgaraiḥ
Dativo रत्नसागराय ratnasāgarāya
रत्नसागराभ्याम् ratnasāgarābhyām
रत्नसागरेभ्यः ratnasāgarebhyaḥ
Ablativo रत्नसागरात् ratnasāgarāt
रत्नसागराभ्याम् ratnasāgarābhyām
रत्नसागरेभ्यः ratnasāgarebhyaḥ
Genitivo रत्नसागरस्य ratnasāgarasya
रत्नसागरयोः ratnasāgarayoḥ
रत्नसागराणाम् ratnasāgarāṇām
Locativo रत्नसागरे ratnasāgare
रत्नसागरयोः ratnasāgarayoḥ
रत्नसागरेषु ratnasāgareṣu