Sanskrit tools

Sanskrit declension


Declension of रत्नसार ratnasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसारः ratnasāraḥ
रत्नसारौ ratnasārau
रत्नसाराः ratnasārāḥ
Vocative रत्नसार ratnasāra
रत्नसारौ ratnasārau
रत्नसाराः ratnasārāḥ
Accusative रत्नसारम् ratnasāram
रत्नसारौ ratnasārau
रत्नसारान् ratnasārān
Instrumental रत्नसारेण ratnasāreṇa
रत्नसाराभ्याम् ratnasārābhyām
रत्नसारैः ratnasāraiḥ
Dative रत्नसाराय ratnasārāya
रत्नसाराभ्याम् ratnasārābhyām
रत्नसारेभ्यः ratnasārebhyaḥ
Ablative रत्नसारात् ratnasārāt
रत्नसाराभ्याम् ratnasārābhyām
रत्नसारेभ्यः ratnasārebhyaḥ
Genitive रत्नसारस्य ratnasārasya
रत्नसारयोः ratnasārayoḥ
रत्नसाराणाम् ratnasārāṇām
Locative रत्नसारे ratnasāre
रत्नसारयोः ratnasārayoḥ
रत्नसारेषु ratnasāreṣu