| Singular | Dual | Plural |
Nominativo |
रत्नसारः
ratnasāraḥ
|
रत्नसारौ
ratnasārau
|
रत्नसाराः
ratnasārāḥ
|
Vocativo |
रत्नसार
ratnasāra
|
रत्नसारौ
ratnasārau
|
रत्नसाराः
ratnasārāḥ
|
Acusativo |
रत्नसारम्
ratnasāram
|
रत्नसारौ
ratnasārau
|
रत्नसारान्
ratnasārān
|
Instrumental |
रत्नसारेण
ratnasāreṇa
|
रत्नसाराभ्याम्
ratnasārābhyām
|
रत्नसारैः
ratnasāraiḥ
|
Dativo |
रत्नसाराय
ratnasārāya
|
रत्नसाराभ्याम्
ratnasārābhyām
|
रत्नसारेभ्यः
ratnasārebhyaḥ
|
Ablativo |
रत्नसारात्
ratnasārāt
|
रत्नसाराभ्याम्
ratnasārābhyām
|
रत्नसारेभ्यः
ratnasārebhyaḥ
|
Genitivo |
रत्नसारस्य
ratnasārasya
|
रत्नसारयोः
ratnasārayoḥ
|
रत्नसाराणाम्
ratnasārāṇām
|
Locativo |
रत्नसारे
ratnasāre
|
रत्नसारयोः
ratnasārayoḥ
|
रत्नसारेषु
ratnasāreṣu
|