Sanskrit tools

Sanskrit declension


Declension of रत्नसारशतक ratnasāraśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसारशतकम् ratnasāraśatakam
रत्नसारशतके ratnasāraśatake
रत्नसारशतकानि ratnasāraśatakāni
Vocative रत्नसारशतक ratnasāraśataka
रत्नसारशतके ratnasāraśatake
रत्नसारशतकानि ratnasāraśatakāni
Accusative रत्नसारशतकम् ratnasāraśatakam
रत्नसारशतके ratnasāraśatake
रत्नसारशतकानि ratnasāraśatakāni
Instrumental रत्नसारशतकेन ratnasāraśatakena
रत्नसारशतकाभ्याम् ratnasāraśatakābhyām
रत्नसारशतकैः ratnasāraśatakaiḥ
Dative रत्नसारशतकाय ratnasāraśatakāya
रत्नसारशतकाभ्याम् ratnasāraśatakābhyām
रत्नसारशतकेभ्यः ratnasāraśatakebhyaḥ
Ablative रत्नसारशतकात् ratnasāraśatakāt
रत्नसारशतकाभ्याम् ratnasāraśatakābhyām
रत्नसारशतकेभ्यः ratnasāraśatakebhyaḥ
Genitive रत्नसारशतकस्य ratnasāraśatakasya
रत्नसारशतकयोः ratnasāraśatakayoḥ
रत्नसारशतकानाम् ratnasāraśatakānām
Locative रत्नसारशतके ratnasāraśatake
रत्नसारशतकयोः ratnasāraśatakayoḥ
रत्नसारशतकेषु ratnasāraśatakeṣu