| Singular | Dual | Plural |
Nominative |
रत्नसारशतकम्
ratnasāraśatakam
|
रत्नसारशतके
ratnasāraśatake
|
रत्नसारशतकानि
ratnasāraśatakāni
|
Vocative |
रत्नसारशतक
ratnasāraśataka
|
रत्नसारशतके
ratnasāraśatake
|
रत्नसारशतकानि
ratnasāraśatakāni
|
Accusative |
रत्नसारशतकम्
ratnasāraśatakam
|
रत्नसारशतके
ratnasāraśatake
|
रत्नसारशतकानि
ratnasāraśatakāni
|
Instrumental |
रत्नसारशतकेन
ratnasāraśatakena
|
रत्नसारशतकाभ्याम्
ratnasāraśatakābhyām
|
रत्नसारशतकैः
ratnasāraśatakaiḥ
|
Dative |
रत्नसारशतकाय
ratnasāraśatakāya
|
रत्नसारशतकाभ्याम्
ratnasāraśatakābhyām
|
रत्नसारशतकेभ्यः
ratnasāraśatakebhyaḥ
|
Ablative |
रत्नसारशतकात्
ratnasāraśatakāt
|
रत्नसारशतकाभ्याम्
ratnasāraśatakābhyām
|
रत्नसारशतकेभ्यः
ratnasāraśatakebhyaḥ
|
Genitive |
रत्नसारशतकस्य
ratnasāraśatakasya
|
रत्नसारशतकयोः
ratnasāraśatakayoḥ
|
रत्नसारशतकानाम्
ratnasāraśatakānām
|
Locative |
रत्नसारशतके
ratnasāraśatake
|
रत्नसारशतकयोः
ratnasāraśatakayoḥ
|
रत्नसारशतकेषु
ratnasāraśatakeṣu
|