Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नसारशतक ratnasāraśataka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नसारशतकम् ratnasāraśatakam
रत्नसारशतके ratnasāraśatake
रत्नसारशतकानि ratnasāraśatakāni
Vocativo रत्नसारशतक ratnasāraśataka
रत्नसारशतके ratnasāraśatake
रत्नसारशतकानि ratnasāraśatakāni
Acusativo रत्नसारशतकम् ratnasāraśatakam
रत्नसारशतके ratnasāraśatake
रत्नसारशतकानि ratnasāraśatakāni
Instrumental रत्नसारशतकेन ratnasāraśatakena
रत्नसारशतकाभ्याम् ratnasāraśatakābhyām
रत्नसारशतकैः ratnasāraśatakaiḥ
Dativo रत्नसारशतकाय ratnasāraśatakāya
रत्नसारशतकाभ्याम् ratnasāraśatakābhyām
रत्नसारशतकेभ्यः ratnasāraśatakebhyaḥ
Ablativo रत्नसारशतकात् ratnasāraśatakāt
रत्नसारशतकाभ्याम् ratnasāraśatakābhyām
रत्नसारशतकेभ्यः ratnasāraśatakebhyaḥ
Genitivo रत्नसारशतकस्य ratnasāraśatakasya
रत्नसारशतकयोः ratnasāraśatakayoḥ
रत्नसारशतकानाम् ratnasāraśatakānām
Locativo रत्नसारशतके ratnasāraśatake
रत्नसारशतकयोः ratnasāraśatakayoḥ
रत्नसारशतकेषु ratnasāraśatakeṣu