| Singular | Dual | Plural |
Nominative |
रत्नसूत्रभाष्यम्
ratnasūtrabhāṣyam
|
रत्नसूत्रभाष्ये
ratnasūtrabhāṣye
|
रत्नसूत्रभाष्याणि
ratnasūtrabhāṣyāṇi
|
Vocative |
रत्नसूत्रभाष्य
ratnasūtrabhāṣya
|
रत्नसूत्रभाष्ये
ratnasūtrabhāṣye
|
रत्नसूत्रभाष्याणि
ratnasūtrabhāṣyāṇi
|
Accusative |
रत्नसूत्रभाष्यम्
ratnasūtrabhāṣyam
|
रत्नसूत्रभाष्ये
ratnasūtrabhāṣye
|
रत्नसूत्रभाष्याणि
ratnasūtrabhāṣyāṇi
|
Instrumental |
रत्नसूत्रभाष्येण
ratnasūtrabhāṣyeṇa
|
रत्नसूत्रभाष्याभ्याम्
ratnasūtrabhāṣyābhyām
|
रत्नसूत्रभाष्यैः
ratnasūtrabhāṣyaiḥ
|
Dative |
रत्नसूत्रभाष्याय
ratnasūtrabhāṣyāya
|
रत्नसूत्रभाष्याभ्याम्
ratnasūtrabhāṣyābhyām
|
रत्नसूत्रभाष्येभ्यः
ratnasūtrabhāṣyebhyaḥ
|
Ablative |
रत्नसूत्रभाष्यात्
ratnasūtrabhāṣyāt
|
रत्नसूत्रभाष्याभ्याम्
ratnasūtrabhāṣyābhyām
|
रत्नसूत्रभाष्येभ्यः
ratnasūtrabhāṣyebhyaḥ
|
Genitive |
रत्नसूत्रभाष्यस्य
ratnasūtrabhāṣyasya
|
रत्नसूत्रभाष्ययोः
ratnasūtrabhāṣyayoḥ
|
रत्नसूत्रभाष्याणाम्
ratnasūtrabhāṣyāṇām
|
Locative |
रत्नसूत्रभाष्ये
ratnasūtrabhāṣye
|
रत्नसूत्रभाष्ययोः
ratnasūtrabhāṣyayoḥ
|
रत्नसूत्रभाष्येषु
ratnasūtrabhāṣyeṣu
|