Sanskrit tools

Sanskrit declension


Declension of रत्नसूत्रभाष्य ratnasūtrabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसूत्रभाष्यम् ratnasūtrabhāṣyam
रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्याणि ratnasūtrabhāṣyāṇi
Vocative रत्नसूत्रभाष्य ratnasūtrabhāṣya
रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्याणि ratnasūtrabhāṣyāṇi
Accusative रत्नसूत्रभाष्यम् ratnasūtrabhāṣyam
रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्याणि ratnasūtrabhāṣyāṇi
Instrumental रत्नसूत्रभाष्येण ratnasūtrabhāṣyeṇa
रत्नसूत्रभाष्याभ्याम् ratnasūtrabhāṣyābhyām
रत्नसूत्रभाष्यैः ratnasūtrabhāṣyaiḥ
Dative रत्नसूत्रभाष्याय ratnasūtrabhāṣyāya
रत्नसूत्रभाष्याभ्याम् ratnasūtrabhāṣyābhyām
रत्नसूत्रभाष्येभ्यः ratnasūtrabhāṣyebhyaḥ
Ablative रत्नसूत्रभाष्यात् ratnasūtrabhāṣyāt
रत्नसूत्रभाष्याभ्याम् ratnasūtrabhāṣyābhyām
रत्नसूत्रभाष्येभ्यः ratnasūtrabhāṣyebhyaḥ
Genitive रत्नसूत्रभाष्यस्य ratnasūtrabhāṣyasya
रत्नसूत्रभाष्ययोः ratnasūtrabhāṣyayoḥ
रत्नसूत्रभाष्याणाम् ratnasūtrabhāṣyāṇām
Locative रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्ययोः ratnasūtrabhāṣyayoḥ
रत्नसूत्रभाष्येषु ratnasūtrabhāṣyeṣu