Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नसूत्रभाष्य ratnasūtrabhāṣya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नसूत्रभाष्यम् ratnasūtrabhāṣyam
रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्याणि ratnasūtrabhāṣyāṇi
Vocativo रत्नसूत्रभाष्य ratnasūtrabhāṣya
रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्याणि ratnasūtrabhāṣyāṇi
Acusativo रत्नसूत्रभाष्यम् ratnasūtrabhāṣyam
रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्याणि ratnasūtrabhāṣyāṇi
Instrumental रत्नसूत्रभाष्येण ratnasūtrabhāṣyeṇa
रत्नसूत्रभाष्याभ्याम् ratnasūtrabhāṣyābhyām
रत्नसूत्रभाष्यैः ratnasūtrabhāṣyaiḥ
Dativo रत्नसूत्रभाष्याय ratnasūtrabhāṣyāya
रत्नसूत्रभाष्याभ्याम् ratnasūtrabhāṣyābhyām
रत्नसूत्रभाष्येभ्यः ratnasūtrabhāṣyebhyaḥ
Ablativo रत्नसूत्रभाष्यात् ratnasūtrabhāṣyāt
रत्नसूत्रभाष्याभ्याम् ratnasūtrabhāṣyābhyām
रत्नसूत्रभाष्येभ्यः ratnasūtrabhāṣyebhyaḥ
Genitivo रत्नसूत्रभाष्यस्य ratnasūtrabhāṣyasya
रत्नसूत्रभाष्ययोः ratnasūtrabhāṣyayoḥ
रत्नसूत्रभाष्याणाम् ratnasūtrabhāṣyāṇām
Locativo रत्नसूत्रभाष्ये ratnasūtrabhāṣye
रत्नसूत्रभाष्ययोः ratnasūtrabhāṣyayoḥ
रत्नसूत्रभाष्येषु ratnasūtrabhāṣyeṣu