Sanskrit tools

Sanskrit declension


Declension of रत्नस्थलनगर ratnasthalanagara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नस्थलनगरम् ratnasthalanagaram
रत्नस्थलनगरे ratnasthalanagare
रत्नस्थलनगराणि ratnasthalanagarāṇi
Vocative रत्नस्थलनगर ratnasthalanagara
रत्नस्थलनगरे ratnasthalanagare
रत्नस्थलनगराणि ratnasthalanagarāṇi
Accusative रत्नस्थलनगरम् ratnasthalanagaram
रत्नस्थलनगरे ratnasthalanagare
रत्नस्थलनगराणि ratnasthalanagarāṇi
Instrumental रत्नस्थलनगरेण ratnasthalanagareṇa
रत्नस्थलनगराभ्याम् ratnasthalanagarābhyām
रत्नस्थलनगरैः ratnasthalanagaraiḥ
Dative रत्नस्थलनगराय ratnasthalanagarāya
रत्नस्थलनगराभ्याम् ratnasthalanagarābhyām
रत्नस्थलनगरेभ्यः ratnasthalanagarebhyaḥ
Ablative रत्नस्थलनगरात् ratnasthalanagarāt
रत्नस्थलनगराभ्याम् ratnasthalanagarābhyām
रत्नस्थलनगरेभ्यः ratnasthalanagarebhyaḥ
Genitive रत्नस्थलनगरस्य ratnasthalanagarasya
रत्नस्थलनगरयोः ratnasthalanagarayoḥ
रत्नस्थलनगराणाम् ratnasthalanagarāṇām
Locative रत्नस्थलनगरे ratnasthalanagare
रत्नस्थलनगरयोः ratnasthalanagarayoḥ
रत्नस्थलनगरेषु ratnasthalanagareṣu