| Singular | Dual | Plural |
Nominativo |
रत्नस्थलनगरम्
ratnasthalanagaram
|
रत्नस्थलनगरे
ratnasthalanagare
|
रत्नस्थलनगराणि
ratnasthalanagarāṇi
|
Vocativo |
रत्नस्थलनगर
ratnasthalanagara
|
रत्नस्थलनगरे
ratnasthalanagare
|
रत्नस्थलनगराणि
ratnasthalanagarāṇi
|
Acusativo |
रत्नस्थलनगरम्
ratnasthalanagaram
|
रत्नस्थलनगरे
ratnasthalanagare
|
रत्नस्थलनगराणि
ratnasthalanagarāṇi
|
Instrumental |
रत्नस्थलनगरेण
ratnasthalanagareṇa
|
रत्नस्थलनगराभ्याम्
ratnasthalanagarābhyām
|
रत्नस्थलनगरैः
ratnasthalanagaraiḥ
|
Dativo |
रत्नस्थलनगराय
ratnasthalanagarāya
|
रत्नस्थलनगराभ्याम्
ratnasthalanagarābhyām
|
रत्नस्थलनगरेभ्यः
ratnasthalanagarebhyaḥ
|
Ablativo |
रत्नस्थलनगरात्
ratnasthalanagarāt
|
रत्नस्थलनगराभ्याम्
ratnasthalanagarābhyām
|
रत्नस्थलनगरेभ्यः
ratnasthalanagarebhyaḥ
|
Genitivo |
रत्नस्थलनगरस्य
ratnasthalanagarasya
|
रत्नस्थलनगरयोः
ratnasthalanagarayoḥ
|
रत्नस्थलनगराणाम्
ratnasthalanagarāṇām
|
Locativo |
रत्नस्थलनगरे
ratnasthalanagare
|
रत्नस्थलनगरयोः
ratnasthalanagarayoḥ
|
रत्नस्थलनगरेषु
ratnasthalanagareṣu
|