Sanskrit tools

Sanskrit declension


Declension of रत्नस्वामिन् ratnasvāmin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative रत्नस्वामी ratnasvāmī
रत्नस्वामिनौ ratnasvāminau
रत्नस्वामिनः ratnasvāminaḥ
Vocative रत्नस्वामिन् ratnasvāmin
रत्नस्वामिनौ ratnasvāminau
रत्नस्वामिनः ratnasvāminaḥ
Accusative रत्नस्वामिनम् ratnasvāminam
रत्नस्वामिनौ ratnasvāminau
रत्नस्वामिनः ratnasvāminaḥ
Instrumental रत्नस्वामिना ratnasvāminā
रत्नस्वामिभ्याम् ratnasvāmibhyām
रत्नस्वामिभिः ratnasvāmibhiḥ
Dative रत्नस्वामिने ratnasvāmine
रत्नस्वामिभ्याम् ratnasvāmibhyām
रत्नस्वामिभ्यः ratnasvāmibhyaḥ
Ablative रत्नस्वामिनः ratnasvāminaḥ
रत्नस्वामिभ्याम् ratnasvāmibhyām
रत्नस्वामिभ्यः ratnasvāmibhyaḥ
Genitive रत्नस्वामिनः ratnasvāminaḥ
रत्नस्वामिनोः ratnasvāminoḥ
रत्नस्वामिनाम् ratnasvāminām
Locative रत्नस्वामिनि ratnasvāmini
रत्नस्वामिनोः ratnasvāminoḥ
रत्नस्वामिषु ratnasvāmiṣu