| Singular | Dual | Plural |
Nominative |
रत्नस्वामी
ratnasvāmī
|
रत्नस्वामिनौ
ratnasvāminau
|
रत्नस्वामिनः
ratnasvāminaḥ
|
Vocative |
रत्नस्वामिन्
ratnasvāmin
|
रत्नस्वामिनौ
ratnasvāminau
|
रत्नस्वामिनः
ratnasvāminaḥ
|
Accusative |
रत्नस्वामिनम्
ratnasvāminam
|
रत्नस्वामिनौ
ratnasvāminau
|
रत्नस्वामिनः
ratnasvāminaḥ
|
Instrumental |
रत्नस्वामिना
ratnasvāminā
|
रत्नस्वामिभ्याम्
ratnasvāmibhyām
|
रत्नस्वामिभिः
ratnasvāmibhiḥ
|
Dative |
रत्नस्वामिने
ratnasvāmine
|
रत्नस्वामिभ्याम्
ratnasvāmibhyām
|
रत्नस्वामिभ्यः
ratnasvāmibhyaḥ
|
Ablative |
रत्नस्वामिनः
ratnasvāminaḥ
|
रत्नस्वामिभ्याम्
ratnasvāmibhyām
|
रत्नस्वामिभ्यः
ratnasvāmibhyaḥ
|
Genitive |
रत्नस्वामिनः
ratnasvāminaḥ
|
रत्नस्वामिनोः
ratnasvāminoḥ
|
रत्नस्वामिनाम्
ratnasvāminām
|
Locative |
रत्नस्वामिनि
ratnasvāmini
|
रत्नस्वामिनोः
ratnasvāminoḥ
|
रत्नस्वामिषु
ratnasvāmiṣu
|