Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नस्वामिन् ratnasvāmin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo रत्नस्वामी ratnasvāmī
रत्नस्वामिनौ ratnasvāminau
रत्नस्वामिनः ratnasvāminaḥ
Vocativo रत्नस्वामिन् ratnasvāmin
रत्नस्वामिनौ ratnasvāminau
रत्नस्वामिनः ratnasvāminaḥ
Acusativo रत्नस्वामिनम् ratnasvāminam
रत्नस्वामिनौ ratnasvāminau
रत्नस्वामिनः ratnasvāminaḥ
Instrumental रत्नस्वामिना ratnasvāminā
रत्नस्वामिभ्याम् ratnasvāmibhyām
रत्नस्वामिभिः ratnasvāmibhiḥ
Dativo रत्नस्वामिने ratnasvāmine
रत्नस्वामिभ्याम् ratnasvāmibhyām
रत्नस्वामिभ्यः ratnasvāmibhyaḥ
Ablativo रत्नस्वामिनः ratnasvāminaḥ
रत्नस्वामिभ्याम् ratnasvāmibhyām
रत्नस्वामिभ्यः ratnasvāmibhyaḥ
Genitivo रत्नस्वामिनः ratnasvāminaḥ
रत्नस्वामिनोः ratnasvāminoḥ
रत्नस्वामिनाम् ratnasvāminām
Locativo रत्नस्वामिनि ratnasvāmini
रत्नस्वामिनोः ratnasvāminoḥ
रत्नस्वामिषु ratnasvāmiṣu