Sanskrit tools

Sanskrit declension


Declension of रत्नाकर ratnākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाकरः ratnākaraḥ
रत्नाकरौ ratnākarau
रत्नाकराः ratnākarāḥ
Vocative रत्नाकर ratnākara
रत्नाकरौ ratnākarau
रत्नाकराः ratnākarāḥ
Accusative रत्नाकरम् ratnākaram
रत्नाकरौ ratnākarau
रत्नाकरान् ratnākarān
Instrumental रत्नाकरेण ratnākareṇa
रत्नाकराभ्याम् ratnākarābhyām
रत्नाकरैः ratnākaraiḥ
Dative रत्नाकराय ratnākarāya
रत्नाकराभ्याम् ratnākarābhyām
रत्नाकरेभ्यः ratnākarebhyaḥ
Ablative रत्नाकरात् ratnākarāt
रत्नाकराभ्याम् ratnākarābhyām
रत्नाकरेभ्यः ratnākarebhyaḥ
Genitive रत्नाकरस्य ratnākarasya
रत्नाकरयोः ratnākarayoḥ
रत्नाकराणाम् ratnākarāṇām
Locative रत्नाकरे ratnākare
रत्नाकरयोः ratnākarayoḥ
रत्नाकरेषु ratnākareṣu