| Singular | Dual | Plural |
Nominativo |
रत्नाकरः
ratnākaraḥ
|
रत्नाकरौ
ratnākarau
|
रत्नाकराः
ratnākarāḥ
|
Vocativo |
रत्नाकर
ratnākara
|
रत्नाकरौ
ratnākarau
|
रत्नाकराः
ratnākarāḥ
|
Acusativo |
रत्नाकरम्
ratnākaram
|
रत्नाकरौ
ratnākarau
|
रत्नाकरान्
ratnākarān
|
Instrumental |
रत्नाकरेण
ratnākareṇa
|
रत्नाकराभ्याम्
ratnākarābhyām
|
रत्नाकरैः
ratnākaraiḥ
|
Dativo |
रत्नाकराय
ratnākarāya
|
रत्नाकराभ्याम्
ratnākarābhyām
|
रत्नाकरेभ्यः
ratnākarebhyaḥ
|
Ablativo |
रत्नाकरात्
ratnākarāt
|
रत्नाकराभ्याम्
ratnākarābhyām
|
रत्नाकरेभ्यः
ratnākarebhyaḥ
|
Genitivo |
रत्नाकरस्य
ratnākarasya
|
रत्नाकरयोः
ratnākarayoḥ
|
रत्नाकराणाम्
ratnākarāṇām
|
Locativo |
रत्नाकरे
ratnākare
|
रत्नाकरयोः
ratnākarayoḥ
|
रत्नाकरेषु
ratnākareṣu
|