| Singular | Dual | Plural |
Nominative |
रत्नाकरसपादशतकम्
ratnākarasapādaśatakam
|
रत्नाकरसपादशतके
ratnākarasapādaśatake
|
रत्नाकरसपादशतकानि
ratnākarasapādaśatakāni
|
Vocative |
रत्नाकरसपादशतक
ratnākarasapādaśataka
|
रत्नाकरसपादशतके
ratnākarasapādaśatake
|
रत्नाकरसपादशतकानि
ratnākarasapādaśatakāni
|
Accusative |
रत्नाकरसपादशतकम्
ratnākarasapādaśatakam
|
रत्नाकरसपादशतके
ratnākarasapādaśatake
|
रत्नाकरसपादशतकानि
ratnākarasapādaśatakāni
|
Instrumental |
रत्नाकरसपादशतकेन
ratnākarasapādaśatakena
|
रत्नाकरसपादशतकाभ्याम्
ratnākarasapādaśatakābhyām
|
रत्नाकरसपादशतकैः
ratnākarasapādaśatakaiḥ
|
Dative |
रत्नाकरसपादशतकाय
ratnākarasapādaśatakāya
|
रत्नाकरसपादशतकाभ्याम्
ratnākarasapādaśatakābhyām
|
रत्नाकरसपादशतकेभ्यः
ratnākarasapādaśatakebhyaḥ
|
Ablative |
रत्नाकरसपादशतकात्
ratnākarasapādaśatakāt
|
रत्नाकरसपादशतकाभ्याम्
ratnākarasapādaśatakābhyām
|
रत्नाकरसपादशतकेभ्यः
ratnākarasapādaśatakebhyaḥ
|
Genitive |
रत्नाकरसपादशतकस्य
ratnākarasapādaśatakasya
|
रत्नाकरसपादशतकयोः
ratnākarasapādaśatakayoḥ
|
रत्नाकरसपादशतकानाम्
ratnākarasapādaśatakānām
|
Locative |
रत्नाकरसपादशतके
ratnākarasapādaśatake
|
रत्नाकरसपादशतकयोः
ratnākarasapādaśatakayoḥ
|
रत्नाकरसपादशतकेषु
ratnākarasapādaśatakeṣu
|