Sanskrit tools

Sanskrit declension


Declension of रत्नाकरसपादशतक ratnākarasapādaśataka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाकरसपादशतकम् ratnākarasapādaśatakam
रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकानि ratnākarasapādaśatakāni
Vocative रत्नाकरसपादशतक ratnākarasapādaśataka
रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकानि ratnākarasapādaśatakāni
Accusative रत्नाकरसपादशतकम् ratnākarasapādaśatakam
रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकानि ratnākarasapādaśatakāni
Instrumental रत्नाकरसपादशतकेन ratnākarasapādaśatakena
रत्नाकरसपादशतकाभ्याम् ratnākarasapādaśatakābhyām
रत्नाकरसपादशतकैः ratnākarasapādaśatakaiḥ
Dative रत्नाकरसपादशतकाय ratnākarasapādaśatakāya
रत्नाकरसपादशतकाभ्याम् ratnākarasapādaśatakābhyām
रत्नाकरसपादशतकेभ्यः ratnākarasapādaśatakebhyaḥ
Ablative रत्नाकरसपादशतकात् ratnākarasapādaśatakāt
रत्नाकरसपादशतकाभ्याम् ratnākarasapādaśatakābhyām
रत्नाकरसपादशतकेभ्यः ratnākarasapādaśatakebhyaḥ
Genitive रत्नाकरसपादशतकस्य ratnākarasapādaśatakasya
रत्नाकरसपादशतकयोः ratnākarasapādaśatakayoḥ
रत्नाकरसपादशतकानाम् ratnākarasapādaśatakānām
Locative रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकयोः ratnākarasapādaśatakayoḥ
रत्नाकरसपादशतकेषु ratnākarasapādaśatakeṣu