Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नाकरसपादशतक ratnākarasapādaśataka, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाकरसपादशतकम् ratnākarasapādaśatakam
रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकानि ratnākarasapādaśatakāni
Vocativo रत्नाकरसपादशतक ratnākarasapādaśataka
रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकानि ratnākarasapādaśatakāni
Acusativo रत्नाकरसपादशतकम् ratnākarasapādaśatakam
रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकानि ratnākarasapādaśatakāni
Instrumental रत्नाकरसपादशतकेन ratnākarasapādaśatakena
रत्नाकरसपादशतकाभ्याम् ratnākarasapādaśatakābhyām
रत्नाकरसपादशतकैः ratnākarasapādaśatakaiḥ
Dativo रत्नाकरसपादशतकाय ratnākarasapādaśatakāya
रत्नाकरसपादशतकाभ्याम् ratnākarasapādaśatakābhyām
रत्नाकरसपादशतकेभ्यः ratnākarasapādaśatakebhyaḥ
Ablativo रत्नाकरसपादशतकात् ratnākarasapādaśatakāt
रत्नाकरसपादशतकाभ्याम् ratnākarasapādaśatakābhyām
रत्नाकरसपादशतकेभ्यः ratnākarasapādaśatakebhyaḥ
Genitivo रत्नाकरसपादशतकस्य ratnākarasapādaśatakasya
रत्नाकरसपादशतकयोः ratnākarasapādaśatakayoḥ
रत्नाकरसपादशतकानाम् ratnākarasapādaśatakānām
Locativo रत्नाकरसपादशतके ratnākarasapādaśatake
रत्नाकरसपादशतकयोः ratnākarasapādaśatakayoḥ
रत्नाकरसपादशतकेषु ratnākarasapādaśatakeṣu