Sanskrit tools

Sanskrit declension


Declension of रत्नाकरायित ratnākarāyita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाकरायितः ratnākarāyitaḥ
रत्नाकरायितौ ratnākarāyitau
रत्नाकरायिताः ratnākarāyitāḥ
Vocative रत्नाकरायित ratnākarāyita
रत्नाकरायितौ ratnākarāyitau
रत्नाकरायिताः ratnākarāyitāḥ
Accusative रत्नाकरायितम् ratnākarāyitam
रत्नाकरायितौ ratnākarāyitau
रत्नाकरायितान् ratnākarāyitān
Instrumental रत्नाकरायितेन ratnākarāyitena
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितैः ratnākarāyitaiḥ
Dative रत्नाकरायिताय ratnākarāyitāya
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Ablative रत्नाकरायितात् ratnākarāyitāt
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Genitive रत्नाकरायितस्य ratnākarāyitasya
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितानाम् ratnākarāyitānām
Locative रत्नाकरायिते ratnākarāyite
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितेषु ratnākarāyiteṣu