| Singular | Dual | Plural |
Nominativo |
रत्नाकरायितः
ratnākarāyitaḥ
|
रत्नाकरायितौ
ratnākarāyitau
|
रत्नाकरायिताः
ratnākarāyitāḥ
|
Vocativo |
रत्नाकरायित
ratnākarāyita
|
रत्नाकरायितौ
ratnākarāyitau
|
रत्नाकरायिताः
ratnākarāyitāḥ
|
Acusativo |
रत्नाकरायितम्
ratnākarāyitam
|
रत्नाकरायितौ
ratnākarāyitau
|
रत्नाकरायितान्
ratnākarāyitān
|
Instrumental |
रत्नाकरायितेन
ratnākarāyitena
|
रत्नाकरायिताभ्याम्
ratnākarāyitābhyām
|
रत्नाकरायितैः
ratnākarāyitaiḥ
|
Dativo |
रत्नाकरायिताय
ratnākarāyitāya
|
रत्नाकरायिताभ्याम्
ratnākarāyitābhyām
|
रत्नाकरायितेभ्यः
ratnākarāyitebhyaḥ
|
Ablativo |
रत्नाकरायितात्
ratnākarāyitāt
|
रत्नाकरायिताभ्याम्
ratnākarāyitābhyām
|
रत्नाकरायितेभ्यः
ratnākarāyitebhyaḥ
|
Genitivo |
रत्नाकरायितस्य
ratnākarāyitasya
|
रत्नाकरायितयोः
ratnākarāyitayoḥ
|
रत्नाकरायितानाम्
ratnākarāyitānām
|
Locativo |
रत्नाकरायिते
ratnākarāyite
|
रत्नाकरायितयोः
ratnākarāyitayoḥ
|
रत्नाकरायितेषु
ratnākarāyiteṣu
|