Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नाकरायित ratnākarāyita, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाकरायितः ratnākarāyitaḥ
रत्नाकरायितौ ratnākarāyitau
रत्नाकरायिताः ratnākarāyitāḥ
Vocativo रत्नाकरायित ratnākarāyita
रत्नाकरायितौ ratnākarāyitau
रत्नाकरायिताः ratnākarāyitāḥ
Acusativo रत्नाकरायितम् ratnākarāyitam
रत्नाकरायितौ ratnākarāyitau
रत्नाकरायितान् ratnākarāyitān
Instrumental रत्नाकरायितेन ratnākarāyitena
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितैः ratnākarāyitaiḥ
Dativo रत्नाकरायिताय ratnākarāyitāya
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Ablativo रत्नाकरायितात् ratnākarāyitāt
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Genitivo रत्नाकरायितस्य ratnākarāyitasya
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितानाम् ratnākarāyitānām
Locativo रत्नाकरायिते ratnākarāyite
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितेषु ratnākarāyiteṣu