Sanskrit tools

Sanskrit declension


Declension of रत्नाकरायित ratnākarāyita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाकरायितम् ratnākarāyitam
रत्नाकरायिते ratnākarāyite
रत्नाकरायितानि ratnākarāyitāni
Vocative रत्नाकरायित ratnākarāyita
रत्नाकरायिते ratnākarāyite
रत्नाकरायितानि ratnākarāyitāni
Accusative रत्नाकरायितम् ratnākarāyitam
रत्नाकरायिते ratnākarāyite
रत्नाकरायितानि ratnākarāyitāni
Instrumental रत्नाकरायितेन ratnākarāyitena
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितैः ratnākarāyitaiḥ
Dative रत्नाकरायिताय ratnākarāyitāya
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Ablative रत्नाकरायितात् ratnākarāyitāt
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Genitive रत्नाकरायितस्य ratnākarāyitasya
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितानाम् ratnākarāyitānām
Locative रत्नाकरायिते ratnākarāyite
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितेषु ratnākarāyiteṣu