Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रत्नाकरायित ratnākarāyita, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाकरायितम् ratnākarāyitam
रत्नाकरायिते ratnākarāyite
रत्नाकरायितानि ratnākarāyitāni
Vocativo रत्नाकरायित ratnākarāyita
रत्नाकरायिते ratnākarāyite
रत्नाकरायितानि ratnākarāyitāni
Acusativo रत्नाकरायितम् ratnākarāyitam
रत्नाकरायिते ratnākarāyite
रत्नाकरायितानि ratnākarāyitāni
Instrumental रत्नाकरायितेन ratnākarāyitena
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितैः ratnākarāyitaiḥ
Dativo रत्नाकरायिताय ratnākarāyitāya
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Ablativo रत्नाकरायितात् ratnākarāyitāt
रत्नाकरायिताभ्याम् ratnākarāyitābhyām
रत्नाकरायितेभ्यः ratnākarāyitebhyaḥ
Genitivo रत्नाकरायितस्य ratnākarāyitasya
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितानाम् ratnākarāyitānām
Locativo रत्नाकरायिते ratnākarāyite
रत्नाकरायितयोः ratnākarāyitayoḥ
रत्नाकरायितेषु ratnākarāyiteṣu