Sanskrit tools

Sanskrit declension


Declension of रत्नाङ्ग ratnāṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाङ्गः ratnāṅgaḥ
रत्नाङ्गौ ratnāṅgau
रत्नाङ्गाः ratnāṅgāḥ
Vocative रत्नाङ्ग ratnāṅga
रत्नाङ्गौ ratnāṅgau
रत्नाङ्गाः ratnāṅgāḥ
Accusative रत्नाङ्गम् ratnāṅgam
रत्नाङ्गौ ratnāṅgau
रत्नाङ्गान् ratnāṅgān
Instrumental रत्नाङ्गेन ratnāṅgena
रत्नाङ्गाभ्याम् ratnāṅgābhyām
रत्नाङ्गैः ratnāṅgaiḥ
Dative रत्नाङ्गाय ratnāṅgāya
रत्नाङ्गाभ्याम् ratnāṅgābhyām
रत्नाङ्गेभ्यः ratnāṅgebhyaḥ
Ablative रत्नाङ्गात् ratnāṅgāt
रत्नाङ्गाभ्याम् ratnāṅgābhyām
रत्नाङ्गेभ्यः ratnāṅgebhyaḥ
Genitive रत्नाङ्गस्य ratnāṅgasya
रत्नाङ्गयोः ratnāṅgayoḥ
रत्नाङ्गानाम् ratnāṅgānām
Locative रत्नाङ्गे ratnāṅge
रत्नाङ्गयोः ratnāṅgayoḥ
रत्नाङ्गेषु ratnāṅgeṣu