Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नाङ्ग ratnāṅga, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाङ्गः ratnāṅgaḥ
रत्नाङ्गौ ratnāṅgau
रत्नाङ्गाः ratnāṅgāḥ
Vocativo रत्नाङ्ग ratnāṅga
रत्नाङ्गौ ratnāṅgau
रत्नाङ्गाः ratnāṅgāḥ
Acusativo रत्नाङ्गम् ratnāṅgam
रत्नाङ्गौ ratnāṅgau
रत्नाङ्गान् ratnāṅgān
Instrumental रत्नाङ्गेन ratnāṅgena
रत्नाङ्गाभ्याम् ratnāṅgābhyām
रत्नाङ्गैः ratnāṅgaiḥ
Dativo रत्नाङ्गाय ratnāṅgāya
रत्नाङ्गाभ्याम् ratnāṅgābhyām
रत्नाङ्गेभ्यः ratnāṅgebhyaḥ
Ablativo रत्नाङ्गात् ratnāṅgāt
रत्नाङ्गाभ्याम् ratnāṅgābhyām
रत्नाङ्गेभ्यः ratnāṅgebhyaḥ
Genitivo रत्नाङ्गस्य ratnāṅgasya
रत्नाङ्गयोः ratnāṅgayoḥ
रत्नाङ्गानाम् ratnāṅgānām
Locativo रत्नाङ्गे ratnāṅge
रत्नाङ्गयोः ratnāṅgayoḥ
रत्नाङ्गेषु ratnāṅgeṣu