Sanskrit tools

Sanskrit declension


Declension of रत्नाङ्गुरीयक ratnāṅgurīyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाङ्गुरीयकम् ratnāṅgurīyakam
रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकाणि ratnāṅgurīyakāṇi
Vocative रत्नाङ्गुरीयक ratnāṅgurīyaka
रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकाणि ratnāṅgurīyakāṇi
Accusative रत्नाङ्गुरीयकम् ratnāṅgurīyakam
रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकाणि ratnāṅgurīyakāṇi
Instrumental रत्नाङ्गुरीयकेण ratnāṅgurīyakeṇa
रत्नाङ्गुरीयकाभ्याम् ratnāṅgurīyakābhyām
रत्नाङ्गुरीयकैः ratnāṅgurīyakaiḥ
Dative रत्नाङ्गुरीयकाय ratnāṅgurīyakāya
रत्नाङ्गुरीयकाभ्याम् ratnāṅgurīyakābhyām
रत्नाङ्गुरीयकेभ्यः ratnāṅgurīyakebhyaḥ
Ablative रत्नाङ्गुरीयकात् ratnāṅgurīyakāt
रत्नाङ्गुरीयकाभ्याम् ratnāṅgurīyakābhyām
रत्नाङ्गुरीयकेभ्यः ratnāṅgurīyakebhyaḥ
Genitive रत्नाङ्गुरीयकस्य ratnāṅgurīyakasya
रत्नाङ्गुरीयकयोः ratnāṅgurīyakayoḥ
रत्नाङ्गुरीयकाणाम् ratnāṅgurīyakāṇām
Locative रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकयोः ratnāṅgurīyakayoḥ
रत्नाङ्गुरीयकेषु ratnāṅgurīyakeṣu