| Singular | Dual | Plural |
Nominative |
रत्नाङ्गुरीयकम्
ratnāṅgurīyakam
|
रत्नाङ्गुरीयके
ratnāṅgurīyake
|
रत्नाङ्गुरीयकाणि
ratnāṅgurīyakāṇi
|
Vocative |
रत्नाङ्गुरीयक
ratnāṅgurīyaka
|
रत्नाङ्गुरीयके
ratnāṅgurīyake
|
रत्नाङ्गुरीयकाणि
ratnāṅgurīyakāṇi
|
Accusative |
रत्नाङ्गुरीयकम्
ratnāṅgurīyakam
|
रत्नाङ्गुरीयके
ratnāṅgurīyake
|
रत्नाङ्गुरीयकाणि
ratnāṅgurīyakāṇi
|
Instrumental |
रत्नाङ्गुरीयकेण
ratnāṅgurīyakeṇa
|
रत्नाङ्गुरीयकाभ्याम्
ratnāṅgurīyakābhyām
|
रत्नाङ्गुरीयकैः
ratnāṅgurīyakaiḥ
|
Dative |
रत्नाङ्गुरीयकाय
ratnāṅgurīyakāya
|
रत्नाङ्गुरीयकाभ्याम्
ratnāṅgurīyakābhyām
|
रत्नाङ्गुरीयकेभ्यः
ratnāṅgurīyakebhyaḥ
|
Ablative |
रत्नाङ्गुरीयकात्
ratnāṅgurīyakāt
|
रत्नाङ्गुरीयकाभ्याम्
ratnāṅgurīyakābhyām
|
रत्नाङ्गुरीयकेभ्यः
ratnāṅgurīyakebhyaḥ
|
Genitive |
रत्नाङ्गुरीयकस्य
ratnāṅgurīyakasya
|
रत्नाङ्गुरीयकयोः
ratnāṅgurīyakayoḥ
|
रत्नाङ्गुरीयकाणाम्
ratnāṅgurīyakāṇām
|
Locative |
रत्नाङ्गुरीयके
ratnāṅgurīyake
|
रत्नाङ्गुरीयकयोः
ratnāṅgurīyakayoḥ
|
रत्नाङ्गुरीयकेषु
ratnāṅgurīyakeṣu
|