Herramientas de sánscrito

Declinación del sánscrito


Declinación de रत्नाङ्गुरीयक ratnāṅgurīyaka, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रत्नाङ्गुरीयकम् ratnāṅgurīyakam
रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकाणि ratnāṅgurīyakāṇi
Vocativo रत्नाङ्गुरीयक ratnāṅgurīyaka
रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकाणि ratnāṅgurīyakāṇi
Acusativo रत्नाङ्गुरीयकम् ratnāṅgurīyakam
रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकाणि ratnāṅgurīyakāṇi
Instrumental रत्नाङ्गुरीयकेण ratnāṅgurīyakeṇa
रत्नाङ्गुरीयकाभ्याम् ratnāṅgurīyakābhyām
रत्नाङ्गुरीयकैः ratnāṅgurīyakaiḥ
Dativo रत्नाङ्गुरीयकाय ratnāṅgurīyakāya
रत्नाङ्गुरीयकाभ्याम् ratnāṅgurīyakābhyām
रत्नाङ्गुरीयकेभ्यः ratnāṅgurīyakebhyaḥ
Ablativo रत्नाङ्गुरीयकात् ratnāṅgurīyakāt
रत्नाङ्गुरीयकाभ्याम् ratnāṅgurīyakābhyām
रत्नाङ्गुरीयकेभ्यः ratnāṅgurīyakebhyaḥ
Genitivo रत्नाङ्गुरीयकस्य ratnāṅgurīyakasya
रत्नाङ्गुरीयकयोः ratnāṅgurīyakayoḥ
रत्नाङ्गुरीयकाणाम् ratnāṅgurīyakāṇām
Locativo रत्नाङ्गुरीयके ratnāṅgurīyake
रत्नाङ्गुरीयकयोः ratnāṅgurīyakayoḥ
रत्नाङ्गुरीयकेषु ratnāṅgurīyakeṣu