Sanskrit tools

Sanskrit declension


Declension of रत्नाङ्गुलीयक ratnāṅgulīyaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाङ्गुलीयकम् ratnāṅgulīyakam
रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकानि ratnāṅgulīyakāni
Vocative रत्नाङ्गुलीयक ratnāṅgulīyaka
रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकानि ratnāṅgulīyakāni
Accusative रत्नाङ्गुलीयकम् ratnāṅgulīyakam
रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकानि ratnāṅgulīyakāni
Instrumental रत्नाङ्गुलीयकेन ratnāṅgulīyakena
रत्नाङ्गुलीयकाभ्याम् ratnāṅgulīyakābhyām
रत्नाङ्गुलीयकैः ratnāṅgulīyakaiḥ
Dative रत्नाङ्गुलीयकाय ratnāṅgulīyakāya
रत्नाङ्गुलीयकाभ्याम् ratnāṅgulīyakābhyām
रत्नाङ्गुलीयकेभ्यः ratnāṅgulīyakebhyaḥ
Ablative रत्नाङ्गुलीयकात् ratnāṅgulīyakāt
रत्नाङ्गुलीयकाभ्याम् ratnāṅgulīyakābhyām
रत्नाङ्गुलीयकेभ्यः ratnāṅgulīyakebhyaḥ
Genitive रत्नाङ्गुलीयकस्य ratnāṅgulīyakasya
रत्नाङ्गुलीयकयोः ratnāṅgulīyakayoḥ
रत्नाङ्गुलीयकानाम् ratnāṅgulīyakānām
Locative रत्नाङ्गुलीयके ratnāṅgulīyake
रत्नाङ्गुलीयकयोः ratnāṅgulīyakayoḥ
रत्नाङ्गुलीयकेषु ratnāṅgulīyakeṣu